________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
धर्माध्यक्षविधीयमानविविधप्रोद्दामपुण्यक्रिया
स्फूर्जन्मङ्गलमण्डलादतिमहादुर्गाजमेरोस्ततः ॥७२।। शान्तिसुन्दरशिष्याणुः, साधुभिर्विश्वबन्धुभिः । रमणीयगुणाधार-श्रमणीभिश्च संयुतः ॥७३|| ज्यायोवन्दनविधिना-भिवन्द्य माद्यत्प्रमोदसन्दोहः । विनयावनम्रकायः, सस्नेहं विज्ञपयति यथा ॥७४।। श्रीमत्तीर्थङ्करगुरुपदध्यानसन्धानतो मां,
श्रेयोऽश्रान्तं श्रयति यतिभिः संयतीभिश्च सार्द्धम् । स्वाङ्गारोग्यप्रभृतिकुशलोदन्तवृत्तिप्रसादात्,
सन्तोष्योऽयं प्रतिदिनमपि श्रीप्रतीक्ष्यैः स्वशिष्यः ॥७५।। कार्यं च प्रातरैन्द्रीं हरितमभिनवैः प्रोल्लसद्भिः करौघैः,
पीताङ्गीनां दधाने दिनकृति विजितध्वान्तविद्वेषिचक्रे । ब्रह्माण्डारण्यकादौ त्रिभुवनविभुतां व्यञ्जयन्तीं पुराणा
ध्येतारो यस्य विश्वाद्भुततममहिमोद्दामतामामनन्ति ॥७६।। ज्यायःप्राज्यप्रतिष्ठातततरकरणासाधुराजप्रदत्त
श्वेताच्छादादिदानप्रगुणितसुमहारम्भणोद्धर्षहर्षम् । पद्मानन्दाभिधानं प्रथमजिनपतेस्तस्य वृत्तं ब्रुवेऽहं,
मध्येसंसद्विधायाऽसमवचनकलं वाचकं देवदत्तम् ।।७७॥ युग्मम् ।। श्रीवार्षिकपर्वाऽथो, खर्वीकृतपापगर्वसर्वस्वम् । आयातं किल धार्मिक-धर्मचिकीर्षाभिराकृष्टम् ॥७८।। आरम्भणविधौ तत्र, सृष्टे लिम्बाह्वमन्त्रिणा । कीर्तिसुन्दरसाधूनां, सान्निध्यान्नवभिः क्षणैः ॥७९।। निरन्तरायं श्रीदेव-गुरुपादौ सरीस्म्रता । मयाऽल्पमतिना श्रीम-त्कल्पसूत्रमवाच्यत ॥८०॥ यमलम् ॥ चतुर्विधोऽपि श्रीसङ्घो, धन्यः पुण्यैरनेकशः । फलेग्रहि करोति स्म, निजं मानुषजं जनुः ॥८१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org