________________
जून - २०१३
एकोऽपि येषां शुभनामकर्मो-दयः समस्तं सुभगीकरोति । हारस्य मुक्तानिकुरुम्बमुच्च-र्यथा मणिर्नायकनामधेयः ॥३९॥ विश्वे समस्तेऽप्यनिशं नदीस्ने, संसारतीर्णौ ननु ये नदीष्णाः । प्राध्वंकृतानङ्गबला य एवाऽ-नगारवृन्दारकतां श्रयन्ते ॥४०।। कुकर्मसारङ्गबलान्यजस्रं, कुर्वन्त उच्चैर्भयसङ्कलानि । अधृष्यवाचो मुनिवृन्दसिंहा, प्रघ्नन्ति येऽज्ञानगजोर्जितानि ॥४१॥ विश्वविस्मयविधायिदेशना-वाक्सुधाभिरखिलं चराचरम् । मोदयन्ति किल ये कलाभृतो, भक्तिमबुधनिषेवितक्रमाः ॥४२॥ विश्वविश्वजनतातितापकृद्, गोविलासपरिवर्द्धितोदयः ।। भानुमान् प्रवरबोधकार्यपि, प्राप्नुयादुपमिति न यैः समम् ॥४३।। पुण्यपापपरलोकनाशिनः, सत्सुराधिपविनिर्मितस्तुतेः । गीष्पतेरपि गुरोस्तुलां कथं, ये श्रयन्ति सुमनोऽर्चितक्रमाः ॥४४|| पूजयन् प्रतिकलं कलङ्किनं, संश्रयन्नपि च लेखशालिकाम् । यैरपोढदुरनुष्ठितैविदां, सत्तमैर्न हि बुधः समो भवेत् ।।५।। यदुपपादपयोजयुगाश्रिताः, सकलसिद्धिभुजः स्युरिहाऽङ्गिनः । सुरतरोरथवा किमुपासकाः, प्रतिपनीपदतीहितवन्ध्यताम् ॥४६।। यदवलोकनमात्रत एव स-द्भवभृतां दुरितापचयो भवेत् । किमु न सूरकरोत्करयोगतो, जलरुहामुपसङ्कुचनक्षयः ॥४७|| यदभिधानमृगाधिपगजिते, प्र [ ________] ॥ तीरक्रीडदुदारहंसविलसन्मुक्ताफलाभ्यां स्फुरत्
स्वर्णाम्भोजरजःपिशङ्गितपयःपीतात्मकाभ्यां स्फुटम् । आनासागरसंज्ञवीसलसमुद्राभ्यां सरोभ्यामियं,
बोभूष्येत निरन्तरं चलचलत्ताडङ्ककाभ्यामिव ॥७१॥ युग्मम् ॥ नानारत्नपरम्परां प्रतिपदं संवीक्ष्य यस्मिन् बुधा,
मन्यन्तेऽनुशिलोच्चयं हृतमणिं तं रोहणोठ्धरम् ।
१. इत आरभ्य ७० तमश्लोकपर्यन्तपाठात्मकं पत्रं नाऽस्ति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org