________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
यस्मिल्लक्ष्मीनिधानभ्रमविवशतयोत्तुङ्गलक्ष्मीवदोकः
केतुच्छाया भुजङ्गा अतिकुटिलतमाः श्यामलाः कौ पतित्वा । आकाशे प्रोत्पतेयुर्झटिति चपलतामादधाना द्विजिह्वा
___ काराना(न)त्राऽधिवासं दधत इति पुरारीति विज्ञा इवोच्चैः ॥२९।। तैस्तैः श्रीजिनपूजनैः प्रतिदिनं तैस्तैर्गुरूपासनै
स्तैस्तैः श्रीजिनशासनोन्नतिभरैस्तैस्तैः क्रियाराधनैः । तैस्तैः श्रीसमयोपकर्णनमुखैः पुण्यैः पुराणास्तिकान्,
श्राद्धा यत्र निवासिनः स्मृतिपथं तांस्तान्नयन्तेऽधुना ॥३०॥ प्राज्यश्रीगुरुपादपङ्कजरज:पुञ्जप्रपञ्चोल्लसल्
___ लक्ष्मीखेलनदीर्घिकायितमहाभोगक्षमामण्डले । तत्राऽमात्रपवित्रदानविधिकृल्लोकाकुले देलतो
वाडाह्वे प्रवरे पुरे सुरपुरानन्यत्वभाजि श्रिया ॥३१।। आस्तां स्तोत्रं यद्गुणानां प्रमाणं, कर्तुं विज्ञा अप्यहो के समर्थाः । यद्वा दानं रोहणोद्यन्मणीनां, दूरे राशि कः सुशक्तोऽपि कुर्यात् ॥३२॥ प्रोत्सर्पन्ति प्रत्यहं येषु यद्वद् विश्वानन्दाधायिनः सद्गुणौघाः । नाऽन्येष्वेवं शुक्लपक्षे यथा वा, चन्द्रे भासः स्युस्तथा किं ग्रहेषु ॥३३॥ न प्रेक्ष्यन्ते ये गुणा येषु शस्या-स्ते योग्या नोपग्रहीतुं सतां स्युः । रत्नक्ष्माभ्रे यानि रत्नानि नाऽऽसं-स्तेषां यद्वा वस्तुतो नास्ति सत्ता ॥३४|| येषां सङ्गाद् यद्गुणानां महत्त्वं, दृश्येतोच्चैस्तत्परेषां न योगात् । चक्रा यद्वा यं प्रमोदं श्रयन्ते, भानोः प्राप्तेः किं तमेवोडुकानाम् ॥३५।। चक्रवर्त्तिषु यथा भरतेश-स्तीर्थकृत्स्वपि यथर्षभदेवः । रत्नजातिषु यथा सुररत्नं, कल्पवृक्ष इव भूमिरुहेषु ॥३६।। दैवतेष्वपि यथा ऋभुनेता, राजऋक्षपटलेषु यथा वा । मुख्यतां दधति येऽद्भुतवृत्ताः, सूरिपङ्क्तिषु तथा सकलासु ॥३७|| युग्मम् ।। शरत्सुधांशूज्ज्वलतां दधाना, गुणा यदीया वितताः स्फुरन्तः । केषामकस्मादपि पुंवृषाणां, न कण्ठदेशे स्थितिमुद्वहन्ति ॥३८।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org