________________
जून - २०१३
य आदिशद्धर्ममधर्मभिच्चतु-विधं परब्रह्मवशत्वकार्मणम् । स कर्मनिर्मन्थकधर्मतीर्थकृद् विनिर्मिमीतां शिवशर्म देहिनाम् ॥१६॥ मृगोऽपि यत्पादयुगस्य सेवनं वितन्तनद्धर्मवतां धुरि स्थितः । अवापिवान् श्रीभृतराजमण्डलं, स आचिरेयोऽद्भुतभूतयेऽस्तु वः ||१७|| य उद्भटाभोगवतीः सभूषणा, मुमोच षट्खण्डभुवो वधूरिव । स कुन्थुतीर्थाधिपतिः पवित्रये - ज्जगत्त्रयं त्रासितभावशात्रवः ॥१८॥ तृणाय मत्वा ननु चक्रवर्त्तिनः श्रियं शिवश्रीपुरतो य आददे । महातपस्यां तदवाप्तये स वो, व्यपाकरोत्वारमरो जिनाधिपः ||१९||
"
अचीकरद् यो निजपादसेवनं, जवान्नृदेवासुरराजराजिभि: तमप्यजैषीन्मदनं य आदरात्, स मल्लिनाथः प्रथयेत् सुखानि वः ||२०|| जडप्रियः क्षुद्रतया समाश्रितो ऽप्युपक्रमं यस्य निषेव्य कूर्मकः । क्षमोऽभवन् क्ष्मामपि धर्तुमुच्चकैः, स सुव्रतोऽर्हन् व्रतसम्पदेऽस्तु वः ॥२१॥ अनीनमद् यो द्विषतो महीभुजो, भुजालवद् गर्भगतोऽपि हि प्रभुः । नमिर्जिनेन्द्रो जगतामुपद्रवान् द्रुतं स विद्रावयताज्जितेन्द्रियः ॥२२॥ कुमारतां यः कलयन्नपि स्वयं कुमारभावं निरमूलयत्तराम् । अरिष्टनेमिर्भगवान् स देहिनां पिनष्टु कष्टानि वरिष्ठचेष्टितः ॥२३॥ अलूलुठद् यः कमठं शठाशयं, स्मयाचलात् तुङ्गतरादपि क्षणात् । जिनोऽश्वसेनाङ्गभवो भवक्षयं क्षमावतामातनुतांतरामयम् ||२४||
सुराङ्गनानां वदनेषु कुङ्कुमा- वलेपलीलां कलयन्त्य उच्चकैः । प्रभा जयन्तु त्रिशलाङ्गजन्मनो द्विधापि धर्मं प्रकटीचरीक्रतः ॥२५॥
"
Jain Educationa International
११
विधाय येषां स्मरणं शरीरिणो, ययुः प्रयास्यन्त्यपि यान्ति निर्वृतिम् । जगन्ति नामाकृतिमुख्यभेदत-श्चतुर्विधास्तीर्थकृतः पुनन्तु ते ॥२६॥
अधिष्ठिता हंसवरं तनोति या, विलासमन्तः सुविशुद्धमानसम् । सरस्वती सा परमेष्ठिसम्भवा, पराञ्चितं सञ्चिनुतां सतां तताम् ॥२७॥ यस्मिन् प्रथीयःसुकृताम्बुराशौ, चैत्यानि शङ्खायितमाचरन्ति । परस्परं संवलितास्तदीयाः, प्रभास्तरङ्गीभवनं श्रयन्ति ॥२८॥
For Personal and Private Use Only
www.jainelibrary.org