SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ अनन्तकालादपि भाववैरिणो, जनान् घ्नतो वीक्ष्य दयार्द्रमानसः । इभं समारुह्य किलाङ्कदम्भतो, जघान यः स्तादजित: स वः श्रिये ॥३॥ ऋभुप्रभुभक्तिभरेण भूरिणा, भजन् पदौ यस्य विभाविभासुरौ । बभार खद्योततुलां दिवाऽप्यहो, स शंभवो वो भवताद् विभूतये ॥४॥ जनुर्महे यस्य सुमेरुभूभृतः, प्रमोदभाजः शुचिमज्जनाम्बुभिः । सुराः स्फुरन्तः पुलका इवाऽबभुः, शिवश्रिये स्तादभिनन्दनः स वः ।।५।। नमन्नरेन्द्रामरराजशेखर-स्फुरन्मणिश्रेणिमरीचिवीचिभिः । अहर्निशं क्षालितपादयामलः, शुभां मतिं श्रीसुमतिस्तनोतु वः ॥६॥ प्रवालशोणच्छविकायकान्तिभि-दिशो दशाऽपि प्रतिपूरयन् बुधैः । अलक्षि साक्षादिव यः सरागतां, बहिः क्षिपन् श्रीधरभूः स शर्मणे ॥७॥ विजित्य पञ्चेन्द्रियगोचरोरगान्, स्वसेवकीभावमचीकरत्तराम् । य उच्चचञ्चत्फणपञ्चकच्छलात्, सुपार्श्वनेता स शिवङ्करोऽस्तु वः ||८|| अजीहिठच्चन्द्रमरीचिसञ्चयं, य आत्मभासां पटलैः प्रसृत्वरैः । सदा सदालोकपदप्रसादतः, शशाङ्कलक्ष्मा स जिनो धिनोतु वः ॥९॥ अवेक्ष्य यस्याऽङ्गरुचः सुधोज्ज्वला-श्चिरं विचारं चतुरा इति श्रिताः । अनन्तविज्ञानविधोः परिस्फुटाः, प्रभाः किमेताः सुविधिः स वो मुदे ॥१०॥ महीतले यं विहरन्तमन्वहं, नमोचरीकारिषुरंहिपा अपि । विहातुमेकेन्द्रियतामिवाऽऽत्मनो, ददातु वः शाश्वतशं स शीतलः ॥११॥ विनम्रवृन्दारकमानवप्रभू-त्तमाङ्गसंलालितमालतीस्रजः । अबूभुषन् यत्पदपीठमुच्चकैः, स विष्णुसूनुर्जिनराट् शिवाय वः ॥१२॥ निरस्तनिःशेषमलात्मकत्वतः, किलाऽङ्गिनां भक्त्यनुरागसङ्क्रमैः । बभार यो विद्रुमकान्तिसोदरं, वपुः स जीयाद् वसुपूज्यनन्दनः ॥१३॥ समीहितं यत्र ददत्यनारतं, सुरद्रुवद्दानमृणध्वनिर्गतः ।। अनाथतां वाच्यमृते जगत्रये, स वो वितन्याद् विमलो मलोज्झितान् ॥१४॥ अनन्तनेता स शिवाय देहिना-मनन्तधर्मात्मकवस्तुदेशकः । वशीकृतानन्तचतुष्टयान्वितो, निरास योऽनन्तसुतोर्जितं क्षणात् ॥१५॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy