________________
जून - २०१३
प्रभावनाभिर्महतीभिरुच्चैः, प्रोत्तुङ्गयन्तो जिनशासनं ये । स्वमेव कुर्वन्ति तथाविधं यत्, कला दुरापा महतां परैस्तत् ॥१०२॥ विवेकचातुर्यविधिज्ञताद्या, गुणा यदीया: शरदिन्दुगौराः । कषायमुक्तान्यपि सन्मनांसि, सुरङ्गभाज्यादधतीति चित्रम् ॥१०३।। व्रतानि सम्यक्त्वसखानि येषु, द्विषानि गार्हस्थ्यजुषां वसन्ति । यथाऽन्तरिक्षे व्यधिकादशोच्चैः, प्रद्योतनाः शीतकरण युक्ताः ॥१०४|| सङ्घाधिपत्यादिपदं प्रगृह्य, श्रीतीर्थयात्रादिकधर्मकृत्यम् । यान् कुर्वतो वीक्ष्य निरन्तरायं, पुराणपुंसो निरचेष्महीह ॥१०५।। परोपकारप्रकरैन्(?र?) नेकै-रा(र)राज रङ्कं भुवनं समस्तम् । ये प्रीणयन्तः पुरुषोत्तमत्त्वं, सौवं समन्तात् पृथुतां नयन्ति ॥१०६।। जिनागमाधीत्याकर्णनाद्यै(?)-र्जीवादितत्त्वान्यधिगम्य सम्यग्(क्) । प्रमाणयन्तोऽधिबुधं तथैव, ये श्राग्महाश्रावकतां श्रयन्ते ॥१०७॥ तेषां समुन्मिषत्पुण्य-क्रियोद्भूतयशोभृताम् । श्रावक-श्राविकाणां श्री-धर्माशीश्चाऽभिधानतः ॥१०८।। अत्रत्याः साधवः श्राद्धाः, श्राविकाश्चापि भक्तितः । श्रीवन्द्यपादपद्मेषु, रोलम्बन्तीति मङ्गलम् ॥१०९|| अमुना विमुग्धमतिना, शिष्यलवेनाऽतिभक्तिविवशेन । आश्वयुजासितषष्ठी-तिथावलेखीति विज्ञप्तिः ॥११०॥
-x-.
(२)
श्रीदेलवाडास्थ-श्रीदेवसुन्दरसूरिं प्रति प्रेषितं पत्रम्
जयत्यनन्तं परमात्मसङ्गतं, तदद्भुतं ज्योतिरमेयमव्ययम् । यदन्तरन्तःकरणं स्थितिं दध-द्विधीयते ध्यानबलेन योगिभिः ॥१॥ स मङ्गलान्यातनुतां सुमङ्गला-पतिः सतामिन्द्रनरेन्द्रसेवितः । यदंसपीठे चिकुरावली बभौ, सुमेरुशृङ्गे किल कल्पमण्डली ॥२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org