________________
जून - २०१३
सीहा-नामड-राणाः, पञ्च क्षपणान्यकापुरकान्ते । देदा-लूणा-नउला-भीमा-कीता व्यधुः कल्पम् ॥७४।। लोहा-पीञ्चादयश्चक्रु-र्भुक्तेरुपवासचतुष्टयम् । वहन्त्याद्योपधाने षट्-त्रिंशदास्तिकसत्तमाः ॥७५।। द्वाषष्ट्यनुमिताः श्राद्धाः, पौषधं पर्वणि व्यधुः । अष्टम्यादिषु तल्लाभं, गृह्णते षोडशादयः ॥७६।। षट् काजा-सीहाद्याः कायोत्सर्गेण शुश्रुवुः कल्पम् । प्रत्यक्रामन् श्राद्धाः, पर्वण्यभ्रारुणानुमिताः (१२०) ॥७७।। एकादशौपवस्त्राणि(स्तानि), रूपी-सूम्यौ वितेनतुः । पूजीरष्टाष्टमेनाऽस्थाद्, भूडी-साम्प्यौ तु षष्ठतः ॥७८।। नवोपवासान् मणगूः श्रिताष्टौ, लूणीरधात्तान्निघसात्तु रूपीः । सप्तापि लीलूरदनात्तथैव, षट् सृष्टवत्यौ झबकूस्तथाऽऽल्हूः ॥७९।। संसारतारणं सप्त, बल्हयाद्यास्तासु तत् त्वधात् । पाञ्चीढेिरष्टमं बोखीः, सोढीः षष्ठाष्टमौ दधौ ॥८०॥ नामलदेवीमुख्या-स्त्रिंशत्सङ्ख्या अकल्पयन् कल्पम् । मादीनवोपवासान्, पारणयुग्माद् दधाति स्म ॥८१।। अस्राक्षुरक्षतक्षेमाः, क्षपणं बालका अपि । उपधानतपः कुर्व-न्त्यास्तिक्यः षोडशादृताः ॥८२॥ प्रतिमास्थानकयोगादि-मशुद्धीन्द्रियकषायजयमुख्यम् । सह शिवकुमारषष्ठै-स्तप आररचन्ननेकेऽपि ॥८३॥ प्रत्याख्यान(नं) दधन्नित्यं, पञ्चपर्वोपवासकृत् । अष्टाहिकामपस्पष्टत्, जाल्हानामान्त्यजोऽपि हि ॥८४।। कलिकालगजोन्मादो-च्छेदसिंहारवोपमाः । पञ्चापि वासरा जजुः, पार्वणाः पुण्यभासुराः ॥८५॥ समस्तमत्रत्यमिति स्वरूपं, विभाव्य वन्द्यैर्निरवद्यविद्यैः ।
तत्रत्यमप्यत्र मुदे ममैत-द्विशेषशिक्षासहितं प्रसाद्यम् ॥८६।। तत्र- वैयावृत्यं गुर्वनुज्ञाविधानं, कायोत्सर्गोत्सर्गमार्गानुरागौ ।
शिक्षादानशान्तिमोक्षाभिलाषा, एकच्छत्रं कुर्वते यत्र राज्यम् ॥८७।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org