________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
श्रेयः श्रमणैः शमश्रियो, रमणैरत्र समं समस्ति मे । सकलापदपोहपण्डित-श्रीमद्देवगुरुप्रसादतः ॥६१।। शश्वत्स्वाङ्गारोग्यसाधुप्रधाना-धीतिश्राद्धाराध्यधर्मादियुक्तिम् । श्रेयःशुद्धिं प्रेष्य सद्यः प्रमोद्यः, श्रीवन्द्यानामप्ययं शिष्यलेशः ॥६२।। कार्यं च पूर्वाचलचूलिकायां, सूर्येऽवतंसीभवनं दधाने । वणिग्-द्विज-क्षत्रियपूरितायां, प्रातःसभायां श्रवणोद्यतायाम् ॥६३।। श्रीसङ्घवात्सल्यकृता महेभ्य-खेताभिधश्राद्धधुरन्धरेण । विनिर्मिताऽतुच्छमहोत्सवौघे, कुमारपालप्रतिबोधशास्त्रे ॥६४|| व्याख्यायमाने सततं विरूआ-कुम्पामहीपान्तरवाचनेन । अथागमद् वार्षिकपर्व दुःष-मारक्षपाक्षोभनवार्कबिम्बम् ॥६५।।
॥ त्रिभिर्विशेषकम् ॥ पीञ्चा-कीता-काजा-मन्त्रिवरैस्तत्र राजमान्यतमैः ।। पुस्तकतुरगारोपणसार्मिकभक्तिकरणाद्यैः ॥६६।। उत्सववारैर्विहितै-धर्माकरसाधुवाचकान्मयका । होदा (?) प्रभावनाभिः, श्रीकल्पोऽऽवाचि नववारैः ॥६७॥ युग्मम् ॥ तत्राऽत्रत्यासन्नषड्ग्रामवासि-श्रीसङ्घनाऽऽबिभ्रता प्रौढिमानम् । अर्हत्पूजाद्युत्तमागण्यपुण्यै-श्चक्रे सौवं सत्फलं मानवत्वम् ॥६८।। विशिष्यश्रीव्याश्रयैकादशपादभाणो-द्यताः पठन्तोऽथ जिनागमादि । गणीशधर्माकरनामधेयाः, पञ्चोपवासान् व्यधुरेकभुक्तेः ॥६९।। अधुना व्रतयन्नन्नं, व्रतयन् व्रतवासरात् । सुकृती विकृतीरन्याः, सर्पिषस्तद्गतान्यपि ॥७०।। वहन् भगवतीयोगान्, यथार्ह प्रपठन्नथ ।
औपवस्तं करोति स्म, संयमात् कलशो मुनिः ॥७१॥ यमलम् ॥ विनयवृत्तिविभूषितविग्रहः, क्षपणकृत्पठनादिकृताग्रहः । उदयमण्डनसंयतमण्डनं, पठितपाक्षिकसूत्रमखण्डनम् ॥७२।। उपवासाचामाम्लै-विंशतिदिवसैविदधदेकैकम् । स्थानकमकरोत् संसृति-तारणमधुना तु विरुआकः ॥७३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org