________________
जून - २०१३
यद्देशना निस्समचित्रकारि-वाग्मण्डनाडम्बरमण्डिताङ्गी । श्रीधर्मभूपालपणाङ्गनेव, श्रुताऽपि केषां कुरुते न रागम् ॥४९॥ सालङ्काराः सर्वविद्याः सुलीला-वत्यो येषां शिश्रियुः कण्ठदेशम् । सान्द्रोत्सर्पत्स्वच्छलावण्यदृष्टेः, सञ्जातोद्यद्रागसङ्गादिवोच्चैः ।।५०।। दधिसुधाब्धिसुधाकरपाण्डुरै-र्यदनिरुद्धयशोभ्रमरैर्भूते । जगति शारदकालभवं सुखं, भविकपङ्करुहैः समवाप्यत ॥५१॥ कुमतशतकृतान्ता मोहकुप्यत्कृतान्ताः, परमपदविधाना बद्धकक्षावधानाः । मधुमधुरतमा यद्देशनावाग्विलासा, भविकहृदयतोषं पोषयन्त्यस्तदोषाः ॥५२॥ विमलसलिलधारा शुद्धवैराग्ययोग-प्रगुणितगुरुवीर्याः प्रोल्लसद्धर्यधैर्याः । कलुषकलियुगान्तर्जातजन्मर्ण्यसाध्यं,
विदधति दधिशुभ्रं ये क्रियाणां कलापम् ॥५३॥ सभाक्षोभत्यागैरभिनववचोयुक्तिवचनैः,
स्फुरन्मूर्तिस्फूर्त्या द्रढिमनिबिडास्थानविधिभिः । दुरालोकाकारानसममहिमस्फातिभिरपि,
प्रमाणज्ञान् यानाकलयितुमलं कोऽत्र कुशलः ॥५४॥ तान् पूज्याराध्यपादान् प्रगुणगुणगणप्राप्तशिष्टप्रतिष्ठान्,
__ध्येयामेयानुभावाद्भुतवितततमप्राप्तसन्नामधेयान् । ज्यायःपूजार्चनीयक्रमकमलयुगाभङ्गरोद्भासिशोभान्,
सश्रीकान् सूरिराजान् गुरुसुरपतीन् सोमयुक्सुन्दराह्वान् ॥५५।। चतुरताविनयोद्यमलक्षण-प्रमुखशास्त्रमनोहरसाधुभिः । उपशमार्जवमुक्तितपस्क्रिया-प्रवणसद्यतिनीभिरपि श्रितान् ॥५६।। हिंसादिदोषाभ्युदयं निगृह्णन्, यथार्हसाधुप्रतिपत्तिनिष्णः । कदा कदाचित् स्वहिताय धर्म, शृणोति यस्मिन् नृपतिर्मुनिभ्यः ॥५७।। केका-नीलद्रुपुष्पौधैः, फलैर्मृदुशिलातलैः । यत्र पृष्ठस्थितो भूभृत्, पूरयेत् पञ्च गोचरान् ॥५८।। उत्तुङ्गशिखरशेखर-विराजि जिनभवनमण्डितात्तस्मात् । पुण्यवल्लोकवासा-ल्लासादुल्लासिलक्ष्मीकात् ।।५९।। शिष्यलवशान्तिसुन्दर-ऋषिसहितो विहितवृद्धकृतिकर्मा विनयावनम्रभालो, वाचालो विज्ञपयति यथा ॥६०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org