________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
त्रिस्थानभाजा मधुरस्वरेण, यैरुच्यमानं सुकृतोपदेशम् । निशम्य वाग्देव्यपि रज्यतेऽन्ये, के घ्रातशास्त्रार्थलवा मनुष्याः ॥३५।। दुःकर्मभङ्गो न तपो विना स्यात्, तत्कार्यतेऽन्यैरपि तद्वतैव । येऽन्तर्विचार्येति समाद्रियन्ते, सदैव गुर्हतपोविधाने ॥३६।। व्यधत्त यानूर्जितपूर्वपुण्यान्, विरञ्चिरासेचनकस्वभावान् । यत्राऽऽकृतिस्तत्र गुणा भवन्ती-त्येतां नु सत्यापयितुं जनोक्तिम् ॥३७।। स्फुरत्तमप्रातिभवैभवाद् ये, क्षणात् क्षयं वादिमदं नयन्ति । विश्वोदरव्यापकसिंहनादाद्, यथा मृगारिपिचापलानि ॥३८।। निर्ग्रन्थतायामपि ये महेच्छु-कुलोद्भवत्वात् सततं मुनिभ्यः । ज्ञानादिदानं ददतो यथेष्टं, स्यात् कारणं कार्यमुदाहरन्ति ॥३९।। मनोहरैर्धर्ममयैः सहेतु-गुणोपपन्नैर्वचसां विलासैः । ये स्मारणाद्यं प्रसभं ददाना, आनन्दयन्त्येव समस्तशिष्यान् ॥४०॥ उत्क्षिप्तभारोद्धरणक्षमत्वा-दावर्जनात् सर्वसमाजभाजाम् ।। सूत्रार्थदानाद्यवदानकृत्त्वाद्, ये दक्षचूडामणितां श्रयन्ति ॥४१।। दुर्नोदनायामपि निन्दनायां खेदं न ये यान्ति गभीरभावाः । किं घर्षणे वा दहनेऽथ वा किं, दौर्गन्ध्यमभ्येति सुगन्धसारः? ॥४२॥ दाक्षिण्ययोगादनुवर्तनागुणो, वृद्धो यथा येषु न केषुचित् तथा । जातिस्वभावाद् गमनक्रिया भवेद्, यथा गजेन्द्रे न मृगेऽपि तादृशी ॥४३।। महाव्रतोद्धारविपक्षशासना-हच्छासनोड्डाहनिवारणात्मकात् । सन्धावतां ये प्रथमे प्रथीयसी-माभां लभन्ते प्रतिपन्नपालनात् ॥४४|| यान् स्थैर्यतो मेरुगिरि सहोदरी-चरीक्रतो योगसमाधिमागतान् । रागादयो दुर्मदवादिनोऽथवा, कथं चलत्वं न तु नेतुमीशते ॥४५।। अहार्यधैर्योद्धरमानसा न ये, क्षोभं लभन्तेऽवनिभृत्सभास्वपि । समाश्रयेद्वा किमु दुर्धरो हरिः, करेणुपूर्णास्वटवीषु साध्वसम् ।।४६।। अकृत्रिमौचित्यकलास्वलीला-विलासयोग्यान् खलु यानवाप्य । नाऽन्यं व(वु?)वूषत्यवनीशमिष्टं, स्वयंवृतौ यद्वदवेक्ष्य कन्या ॥४७॥
अनेकजन्मार्हदुपासनादि-पुण्यक्रियापोषितभाग्यलभ्यः । षत्रिंशदाचार्यगुणैः समेता, ये सूरिचक्रेश्वरतां वहन्ति ॥४८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org