SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ २३१ (५५) श्रीज्ञानविमलसूरिप्रणीता प्रसादपत्री स्वस्तिश्रीर्यत्पदाम्भोजे, सदावासमुपेयुषी । तमानम्य प्रमोदेन, पार्वं श्रीसुखसागरम् ॥१॥ लिखत्युदन्तमानन्द-पूर्णहृत्प्रणयोद्धरः । सद्ज्ञानाद्विमलाभिख्यः, सतीर्थ्यस्सूरिशङ्करः ।।२।। राजद्रङ्गे लसद्रङ्गे, तत्र श्रीमत्पवित्रिते । श्रीस्तम्भतीर्थतः सम्यग्, पूर्णं पूर्णप्रमोदभाक् ॥३।। सातजातं वरीवर्त्ति, श्रीमदिष्टप्रभावतः । कालानुमानतश्चापि, प्रत्यहं प्रश्रयप्रदम् ॥४॥ प्रतिप्रभातं सभ्येभ्यः, पर्षदायां प्रमोदकृत् । व्याख्यानं ख्यातिमद्भव्यं, जायते च प्रतिप्रगम् ।।५।। क्रमागतं च सत्पर्व, वार्षिकं हर्षकन्नणाम् । जिनेन्द्रा_दिसत्कृत्य-धर्मकर्मविनिर्मितम् ॥६॥ नवक्षणेषु सञ्जाता, भावना सत्प्रभावना । स्वर्ण-रूप्यादिमुद्राभिश्चाऽङ्गपूजाऽप्यजायत ।।७।। संवत्सरप्रतिक्रान्तिः, पर्वदानं प्रवर्तितम् । पारणापि [च] सञ्जाता, समहं सदभिष्टजा ।।८।। इत्याद्यनेकसद्धर्म-कर्मवार्ता प्रवर्तते । श्रीमदावश्यकीवृत्ति-व्याख्यानं जायते सदा ॥९॥ श्रीजितविमलाह्वाना, वाचकेन्द्रा जयन्तु ते । यत्कीर्त्तिस्फूर्तिकौमुद्या, भासितं भुवनस्थलम् ॥१०|| बुधगुरुकवयोऽद्यापि, नोज्झन्ते लेखशालिकाम् । त्रैमत्कवर्यचातुर्य(?), शिष्यार्थं किमु तय॑ते ॥११॥ इत्याद्यनेकगुणगण-मणिरोहणशैलशैलसन्मानैः । सज्जनमहेभ्यजनता-प्रदत्तमानैः स्फुरद्ध्यानैः ॥१२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy