SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २३० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ प्रधानयोगोपधानोद्वहन-मालारोपण-तुरीयव्रतोच्चारणाद्यनन्तकान्तकृतपातकान्तस्वान्तस्पृहणीयधर्मकर्मणि समनुष्ठीयमाने क्रमसमधिगतं श्रीम[दा] ब्दिकपर्वाऽपि सर्वपर्वसुपर्वसुपर्वराजं विराजत्समहामहमहोत्सवसण्टङ्कनिष्टङ्कितस्पष्टचैत्यपरिपाटीप्रकटनाद्याडम्बरप्राग्भारचमत्कृतसकलविद्वत्समाजं सक्षणक्षणप्रवणतात्मकसङ्कल्पितानल्पकल्पद्रुकल्पश्रीकल्पसूत्राभिनवसुधासारणीदेशीयदेशनासमुज्जृम्भितसुरनरराजं निःप्रत्यूहव्यूहमित्यादि समहं समजनि संजायते च सांप्रतीनसमयेऽपि तुरीयारकवत् सांप्रतप्रवृत्तिः सद्वृत्तिमत् श्रीदेवगुरुप्रसत्तेः । किञ्चाऽस्माकं आचार्यश्रीविजयरत्नसूरीणामनुनतिसहचारिण्यौ उ. श्रीसौभाग्यविजय ग., पं. गङ्गकुशल म., पं. हेमविजय ग., पं. प्रीतिविजय ग., पं. विमलविजय ग., पं. उदयविजय ग., पं. ज्ञानविजय ग., पं. प्रेमविजय ग., [ग.] लाभसागर, मु. लक्ष्मीविजय, साध्वी हीरश्रीप्रमुखाणां प्रणत्यनुप्रणती अवसेये अवसायितव्ये च पारिपाश्विकानाम् । किञ्च शुभवतां भवतां हृद्यगद्यपद्यानवद्यविद्यासद्यस्कसन्दर्भवतां पार्वणलेखः प्रादुर्बोभूयामहे तन्निष्ठशिष्टसमाचारचारै _ _ _ _ _ परमानन्दसम्पदः प्रादुर्भूताः - - - - नघसङ्घस्याऽस्मद्धर्मलाभो वक्तव्यः । _ _ [अस्म]न्नाम्ना श्रीजिनचन्द्राः प्रणन्तव्या माघ सित ६ दिने इति श्रेयः ॥ -x (मुनिश्रीधुरन्धरविजयजी-सङ्ग्रहगत) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy