________________
जून
-
२०१३
स्वस्ति श्रीसङ्गरङ्गत्परिणतिजनिताभङ्गरङ्गप्रसङ्गात्,
शालीनालीकमाली विलसति रुचिभिर्भानुमाली नयाली: (ली) । प्रज्ञालीभूतभूतं जगदिदमनिशं यदुणालीप्रणालीसिक्तव्यक्तोक्तिशीलद्रुमगुणभणनाच्चित्रमेतज्जनानाम् ॥१॥
(३)
स्वस्तिश्रीर्नलिनीव पीवरतरज्योतिः प्रतापारुणप्राकाम्याभ्युदयेन यस्य भजते भास्वद्विभोज्जृम्भणम् । निःसङ्गाङ्गिगणे स्फुरद्दिनमणिप्रष्ठोऽपि शिष्टैः स्फुटं,
Jain Educationa International
सश्रीकः पटुकोटिकोटिमुकुटैर्यश्चाऽत्र जेगीयते ॥२॥
स्वस्तिश्रिया निरुपमाभ्रमरूपसम्पत्-सम्यक्स्वरूपविनिरूपितचारुलक्ष्म्या । यः क्रीडति प्रतिदिनं सरसैर्विलासै - निस्सङ्गनिर्मममहानपि गीयते स्म ||३|| स्वस्तिश्रियो मोहनमन्त्रशक्तेर्व्यक्तीकृतिः सत्कृतिभिः प्रशस्या । यो वीतरागः कृतभूरिरागः प्रह्वीकृतः स्वीकृतसौकृत श्रीः ||४|| स्वस्तिश्रियां हेतुरयं सुकेतुः स्वीयान्वये मे समुपैतु चेतः । अनन्यसामान्यगुणाः प्रकामं, द्रव्यं विनापि प्रविभान्ति यस्मिन् ॥५॥ स्वस्तिप्रियाकैरविणीकलाधरः पार्श्वप्रभुर्विद्रुमरुक्कलाधरः । कलावदोघस्तुतसत्कलाधरः, सत्पल्लवोल्लासितसत्कलाधरः ॥६॥ स्वस्तिप्रियायाः प्रियतामवाप्य, कृतार्थतामश्नुत एव जन्मनः । काम्यत्कलाकेलिकलातितायी, यश्चाऽपि चित्रं न कथं जनानाम् ॥७॥ तं श्रीमन्तं श्रीमन्तमर्हणाप्रबर्हार्हतार्हमतानर्हगर्हणावै धुर्यधुर्यवर्यबहिर्मुखपर्षत्प्राचीनबर्हिःप्रतिमताप्राप्तिव्याप्तिसमुद्भवन्नवसाम्राज्यप्राज्यकमलालीलाविलासव्याससाभ्यासलास्यप्रशस्यरहस्यानुभवपराभूतप्रभूतभवप्रभवाभिभवभारव्यथाशङ्करं दुष्कर्मनर्मघर्मक्षपणनिपुणजलायितविमलवृत्तवृत्तिप्रवृत्तिकेवलज्ञानतरुणतरणिकिरणनिकरध्वंसितानन्तदुरन्तदुरितारातिजातिप्रकरं श्रीपार्श्वजिनदिनकरं प्रणामपूर्वाचलचूलाचुम्बिनं निर्माय श्रीमेदिनीपुरतः श्रीविजयप्रभसूरयः सबहुमानमादिशन्ति यथानिमित्ता– धीनात्मलाभं चाऽत्र प्रात[:] श्रीसूर्ये महाभ्युदयदशामधिगतवति महेभ्यसभ्यलभ्यायां सभायां श्रीपञ्चमाङ्गस्वाध्याय श्रीप्रश्नव्याकरणसूत्रवृत्तिव्याख्यानविधान
,
२२९
For Personal and Private Use Only
www.jainelibrary.org