SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २३२ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ श्रीमद्भिरस्मदनुनति-रवसेयाऽऽचार्यवर्यसूरीणाम् । सौभाग्यसागराणां, नाम्नामत्यन्तहर्षकृताम् ।।१३।। कविविनयाद्विजयानां, शिष्याणां नव्यरङ्गविजयभृताम् । प्राज्ञगुणसागराणां, सद् न्याना(या)त् सागरगणीनाम् ॥१४॥ खि(खी)मादिसागराणां, शिष्याणां पञ्चमाङ्गयोगभृताम् । ज्ञेया प्रणति(:) शश्वत्, ज्ञाप्या च श्रीमदन्तिषदाम् ।।१५।। प्राज्ञः श्रीभोजविमलः, श्रीजिनविमलाभिधानविद्वांसः । सौभाग्यचन्द्र-नारायण-मुखभवदमिसक्तानाम् ।।१६।। तेषां यथार्थमेतत्(द्), ज्ञाप्यं श्रीमद्भिरनुभवप्रवणैः । अस्मन्नामग्राहं, नन्तव्यास्सकलतीर्थकराः ॥१७|| सादेवनामवणिजा, पत्रं दत्तं पुरा हि । वाचं वाचं परमा, मुदश्च जाता हृदोऽन्तर्मे ॥१८।। पूर्वप्रेम न हेयं, देयं वलमानप्रीतिपत्रं च । तत्रत्या[:] सुविशेषाः, प्रेष्याः प्रेकत्समाचाराः ॥१९॥ -x नेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर सूरत Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy