SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २२६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ स्वस्तिश्रियाऽर्हन्तमनन्तभक्तं, संसेव्यमानं जगदर्चनीयम् । श्लोकप्रतापैर्जितपुष्पदन्तं, श्रीपुष्पदन्तं प्रणिपत्य सम्यक् ॥१॥ हल्लारदेशक्षितिपालमौलि-कोटीरहीराभरणोपमाने । श्रीमित्रपादाब्जरजःपराग-सौगन्ध्यप्राप्ते नगरे नवीने ॥२॥ श्रीपूज्यसद्दर्शनरागरक्त-समस्तमाद्भुतलक्ष्मिसौख्यात् । द्वीपात् पुरो बन्दिरतो विधेयः, कृताञ्जलिविज्ञपयत्ययं हि ॥३।। यथाऽत्र जन्यं जनपूजनीय-श्रीमद्गुरूणां चरणद्वयस्य । कल्पद्रुमस्येव सुसेवनायाः,सदा वरीवर्ति सुखं चिदादि ॥४।। सौभाग्यसौन्दर्यगभीरिमादि-सुरत्नरत्नाकरसन्निभानाम् । काव्या कवीनां कविकोटिराज्ञां, सुधीवराणामपि धीवराणाम् ।।५।। सत्प्रेमपत्रं भवतां मयाऽऽप्तं, प्रहर्षहर्षोदयकृद् हृदन्तः । स्वागान्तिषद्वार्त्तविशेषवार्ता-प्रवृत्तिसंसूचकमिष्टदिष्टम् ।।६।। ममाऽवधार्या प्रणतिस्त्रिसायं, कृपापरैस्सौम्यनिरीक्षणैश्च । सद्यः प्रसाद्यः पुनरप्यमन्द-प्रसादलेखः सततं प्रसन्नैः ॥७॥ मित्रोचितं कृत्यमशेषकृत्य-विद्भिः प्रसाद्यं मनसा प्रसद्य । सर्वीयनामक्षण एव नित्यं, स्मार्यः सुहृत् सज्जनवृन्दसिंहैः ॥८॥ अत्रत्यसङ्घः सकलोऽपि भक्तः श्रीमित्रपादान् ननु नंनमीति । गुणानुरागी पुरतो गुरूणां, भवद्गुणान् वक्ति सदेति भद्रम् ।।९।। पूज्याराध्यमहाप्राज्ञ-सभामण्डनसद्धियाम् । श्रीमत्सौभाग्यपौरस्त्य-विजयानां हि पत्रिका ॥१०॥ [अनु॰] ॥छ।। -x ला. द. विद्यामन्दिर अमदावाद सू. ४३४०८ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy