________________
जून - २०१३
२२७
(२)
स्वस्तिश्रिया युक्तमसेवि यस्य, स्वभ्रातृशङ्खाश्रितमंहिपद्मम् । सल्लक्ष्मदम्भान्न हि दोषदुष्टं, श्रेयःश्रिये स्ताज्जिननेमिनाथः ॥१॥ स्वस्तिश्रिया यस्य पदारविन्दं, धाराधरं चञ्चलयेव शश्वत् । व्याप्तं समस्तं हरिणेव विश्वं, जीयादयं नेमिजिनो जगत्याम् ॥२॥ स्वस्तिश्रिये स्ताज्जिननेमिनेता, स्वर्भूर्भुवोलोकतमोऽपनेता । त्यक्ता मृगाक्षी मृगरक्षणत्वा-दाजन्मरागिण्यपि येन मड्क्षु ॥३॥ कस्तूरिकाऽत्यन्तमहार्घ्यमूल्या, कृष्णाऽपि यत्कायिकवर्णसाम्यात् । शैवं शिवासूनुरनूनसौख्यं, नेमी(मिः) नराणां नमतां विदध्यात् ॥४॥ यद्देहभासः परितः स्फुरन्त्यो, विभान्ति नम्राङ्गभृतां शिरस्सु । यवप्ररोहा विजयार्थिनां किं, भूयात् समीहितकृते स जिनो जनानाम् ।।५।। दूर्वाऽक्षतांश्चेदनिशं दधीत, दन्तत्विषाराजियदङ्गदीप्तेः । साम्यं तदाप्नोतु वृषोपदेशे, नेमी सदा मङ्गलमातनोतु ॥६॥ नीलद्युतो यस्य शिरःस्फटाग्रमणीश्रियो नीरदवार्दलान्तः । उद्गच्छदुष्णांशुरुचं दधत्यो, मुदं विदध्यादिह नेमिनाथः ॥७॥ चराचरं विश्वमशेषमेवा-ऽमितं प्रभाति प्रतिबिम्बि यस्य । चित्रं चिदादर्शतले वलक्षे, सार्वश्चिदानन्दपदं प्रदद्यात् ॥८॥ यत्पादनीरजनखद्युतिदीप्रदीपा-दानम्रकम्रजगतीजनतातमांसि । नश्यन्त्यवश्यमनिशं प्रबलप्रकाशात्, सम्पद्घटां घटयताच्छमताघटोऽर्हन् ।।९।। तं श्रीमन्तं भक्तिभरनमन्नाकिनिकायकोटीरकोटिसण्टकितानेकाप्रत्नरत्नप्रभाप्ररोहसन्दोहरूपापूर्वप्रदीपश्रेणिदेदीप्यमानक्रमकमलं कर्णिकाचलशृङ्गरङ्गद्वन्दारुवृन्दारकवृन्दविहितजन्माभिषेकचलच्चञ्चलसलिलप्रवाहपूरदूरीकृतामध्यममध्यलोकवर्तिजनवृजिनपङ्कपटलं नैकप्रकृतिविकृतिस्पष्टदुष्टदुष्ठफलाष्टकर्ममर्मधर्मस्तोमव्याकुलीभूतभूतलप्राणिगणविमलमलयजशीतसितवृषोपदेशपेशलवचनरचनाजलधारासिञ्चनसमुद्भूतप्रभूतयशोवादकर्पूरपूरसुरभीकृतत्रिभुवनतलं सकलमहीमण्डलाखण्डलाखण्डप्रोद्दण्डनिर्देशदासीकृताशेषसीमालभूपालाऽसुद्र(?) श्रीसमुद्रविजयराजराजद्धामधामावतरणत्रिलोकीविश्रुतीकृतयादवकुलं विविधाभिभवभवनवनवनवभवधवस्थेमप्रेमपुलकितहृदयराजीवराजीमतीस्निग्धेक्षणवीक्षणक्षणदत्तवागगोचरा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org