SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ इत्यादिविलसच्छर्म, धर्मकर्म सुनर्मकृत् । सञ्जायते महामहं, निरपायं निरन्तरम् ॥५८॥ क्रमायातं तथा पर्व, श्रीमत् पर्युषणाभिधम् । हंसानामिव लोकानां, सदा मानसवल्लभम् ॥५९॥ मार्तण्डवत् पङ्कनिराशकस्य, समीरणस्येव रजोहरस्य । सङ्कल्पितानल्पमनोरथस्य, प्रदानदक्षस्य सुपर्वशाखिवत् ||६०|| महार्थयुक्तस्य निधानवत् तथा विचित्रवर्णस्य पयोजराशिवत् । अलब्धमध्यस्य पयोधिवच्चा - ऽचिन्त्यप्रभावस्य महामणीवत् ॥ ६१ ॥ श्रीकल्पसूत्रस्य नवक्षणेषु, नवक्षणेषूत्तमसङ्घसाक्ष्यम् । प्रभावनापूर्वकवाचनोद्य-दुद्घोषणा मारिमृदङ्गकस्य ॥६२॥ तथोत्तमानां तपसां प्रवर्तन - मनेकपक्षक्षपणादिकानाम् । निवर्तनं चाक्रिककुम्भकारा-यस्कारधावद्रजकादिकर्मणाम् ॥६३॥ [ एतावदेव पत्रं लिखितं भाति ] Jain Educationa International =x= २१५ अमदावाद ला. द. विद्यामन्दिर ( मुनिश्री धुरन्धरविजयजी द्वारा ) For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy