________________
जून २०१३
--
लीलावगाढचातुर्वैद्याम्भोधि- पूज्याराध्यध्येयतम - श्रीहेमहंसगणिचरणकमलान् । परस्परालिङ्गितशृङ्गतुङ्ग- [...] नानातरुभिः कराभैः । छायां सृ [...]
॥५॥
सा० राजाप्रथितसर्करालिङ्गप्रभावनादि ९ प्रभावनासुभग-श्रीकल्पवाचनाजिनालयस्नात्रमहभवन-तपस्तपप्रभृतिपुण्यकर्तव्यानि समजायन्त ।
२०३
तत्र साधुधौरेय-पं० आनन्दचारित्रगणि-पण्डितप्रवरशुभसूरगणि-प्रकाण्डतपस्विशिरोमणि-समयहर्षगणि- ज्ञानसारगणि-चरणहेमगणि-भुवनदेवगणिसुमतिहंसमुनि-संवेगहेममुनि - सुन्दररत्नमुनि - कमलशेख[ र ]मुनिवराणां चूलागणि- साधुनिधिगणिन्यादिसाध्वीनां च सानन्दं वन्दनानुवन्दने । सो० मल्लदेववरसिंग- चुंडावस्ता सो० ।
[पत्रस्याऽस्य छायाकृति: (Xerox ) एतावन्मात्रैवोपलब्धा]
Jain Educationa International
ला. द. विद्यामन्दिर
अमदावाद नं. ३०८५४ ( मुनिश्री धुरन्धरविजयजी द्वारा )
For Personal and Private Use Only
www.jainelibrary.org