SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ जून -- २०१३ २०१ चातकचक्रमयूरा-न्यभृतमरालादिविविधविहगगणैः । परिसेव्यमाण(न)सलिलं, निभृतं मत्स्यादिजलजीवैः ॥१४॥ यस्मिन् पुरे सरोवर-माभाति प्रवरनीरनीरन्ध्रम् । नारीनिकरानेक-क्रीडालीलाविनोदवरम् ॥१५॥ युग्मम् ।। यस्मिन् पुरे महेभ्या, निजरूपपराभिभूतमधुदीपाः । प्रार्थितपदार्थसार्थ-प्रसादनत्रिदशतरुतुल्याः ॥१६।। यत्र श्राद्धसमूहा, जीवाजीवादिरुचिरतत्त्वविदः । यतिजनभक्तिप्रह्वा, वसन्ति दानादिधर्मपराः ॥१७॥ यत्र श्राद्धयः त्रिदशा-ङ्गना इवाऽऽभाति(न्ति) रूपसौन्दर्यात् । शीलविभूषितगात्रा, दानगुणैर्विजितकल्पलताः ॥१८॥ यत्र चतुःपथहट्ट-श्रेणी विभ्राजते विगतसङ्ख्यैः । निभृता भृशं चतुर्विध-धननिकरैर्धान्यपुजैश्च ॥१९॥ यत्रोच्चैः सद्मानि, भ्राजन्ते स्वर्णपूर्णकलशानि ।। सम्पूर्णसुधारोचि:-क्षीराब्धिक्षीरशुभ्राणि ॥२०॥ यत्र पुरे जननिकरो, धर्मात्मा प्रकृतिभद्रकः सौम्यः । विविधाभरणविभूषित-तनुयष्टिनिवसति वदान्यः ॥२१॥ यत्रोपाश्रयपोतः, सुसाधुसांयात्रिकप्रकरपूर्णः । भीमभवाब्धिनिमज्ज-ज्जनवजोत्तारणैकपटुः ॥२२॥ कलितान्यशोक-साल-प्रियङ्ग-सहकार-तालसदृक्षैः । जाती-चम्पक-केतक-कुवलय-कुन्दादिपुष्पैश्च ॥२३॥ सुमनःसमूहसुमनः-शी(शि)लीमुखप्रकरहर्षकर्तृणि ॥ यत्र पुरे विपिनानि, विभान्ति सुमनोमनानीव ॥२४॥ युग्मम् ।। श्रीमत्तातपदाब्जन्यासरजःपूरपूतभूपीठे श्रीमति तत्र समग्रश्रीणा[मु]त्तमनिवासपदे इलामण्डने श्रीइलादुर्गनामप्रधाने पुरे श्रीमति भ्राजमाने जगद्वन्द्यवन्द्यांहिपादाम्बुजन्मद्वयीपाविते तत्र सर्वद्धिरम्ये..... [एतावन्मात्रमेव पत्रं लिखितमस्ति] -x जैन आत्मानन्द सभा, भावनगर Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy