________________
जून - २०१३
१९९
श्रीमत्तपागच्छसुराज्यलक्ष्मी-न त्वां विना शोभत एव देव ! । कार्तस्वरीयोत्तमभाजनं विना, व्याघ्रीपयस्तिष्ठति नो कदापि ॥४७|| देवानां भवने वने सुरनगे पातालपीठे सदा,
कर्णाटे विकटे च लाटविषये भोटे च चौडाभिधे । सौराष्ट्रे किल मालवेऽङ्गविषये त्वत्कीर्तिसन्नर्तकी,
दृष्ट्वा किं बहुरूपिणीति विशदा विद्याऽनया शिक्षिता ॥४८।। त्वत्कीर्त्या धवलीकृते क्षितितले भेदो न विज्ञायते,
रूप्याद्रेः कनकाचलस्य यमुना-गङ्गातटिन्योरपि । स्वर्भाणोः शशिनो निशा-दिवसयोः काकस्य हंसस्य च,
कर्पूराञ्जनयोश्च वृद्ध-नवयोर्नीली-हिमान्योस्तथा ॥४९।। त्वयि(तव) शीलगुणश्चित्ते, चमत्कारं करोति न । यतो नारदर(नादर?)पूर्वासीत्, त्वं(त्वद्?) गुरो! गरिमानिधे! ॥५०॥ अयि गुरो! तव कीर्त्तिनटी स्फुटं, त्रिभुवने किल नृत्यति रङ्गतः । श्रवणसम्पुटतः पतिते किमु, शशि-रविच्छलतः शुभकुण्डले? ॥५१॥ एवंविधैः सद्गुणशोभमानैः, पवित्रचारित्रगुणाभिरामैः । ममाऽवधार्या नतिरेव सूरी-श्वरैः सदा वार्षिकपर्वणोऽनिशम् ॥५२।। इलातलमिलन्मौलि: संयोजितकरद्वयः । शिष्याणुहीरचन्द्रो विज्ञप्तिं तनुतेतराम् ॥५३।। तथा श्रीतातपादाब्ज-सेविनां शिवकाङ्क्षिणाम् । यथाहँ नत्यनुनती, प्रसाद्ये करुणापरैः ॥५४॥ भव्याः! प्रमादमवधूय भजध्वमेनं, सूरीश्वरं विजयसिंहगणाधिराजम् । ऊकेशवंशवरनीरधिपूर्णचन्द्रं, मायारसाधरविनाशविधौ सुरेन्द्रम् ॥५५।। विजयसिंहसूरीन्द्राः, श्रीअनूचानपुङ्गवाः । श्रीमद्धनविजयाख्या, वाचका विश्वविश्रुताः ॥५६।। श्रीराजसुन्दरविबुधा, विबुधाः श्रीहंसविजयनामानः । श्रीऋद्धिविजयविबुधा, विबुधाः श्रीसाधुविजयाह्वाः ॥५७||
-xनेमि-विज्ञान-कस्तूरसूरि ज्ञानमन्दिर
सूरत
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org