________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क
यदीयवाचं सृजता विधात्रा, ज्ञात्वा स्वकुण्डादमृतं गृहीतम् । इतस्ततो भ्राम्यति तद्दिदृक्षया, तदादि तद्भ्रष्टफणिव्रजः किम् ॥६३॥ मुनिमहीरमणेन निजेन वाग् - मधुरिमातिशयेन तिरस्कृता । मनसि दुःखभरं दधती सुधा, किमु पपात पयोधिपयः प्लवे ॥६४॥ गाम्भीर्यातिशयैस्त्वया यतिपते ! नीत्वा पराभूततां
१९०
बन्दीकृत्य च वारिधि स्वपितरं रेखामिषाद् रक्षितम् । चक्षुर्वत्म (म) गतं विधाय रजनीकान्तेन मन्येऽमृतं
त्वत्तो मोचयितुं कथञ्चिदपि तं वाणीमिषाद् ढौकितम् ॥६५॥ श्रीमत्सूरिसमाजराजविलसद्वाणीविधानक्षणे,
यत्नादम्बुजजन्मना सितरुचेः स्वस्याऽङ्गजस्याऽमृतम् । आदत्तं प्रविलोक्य नीरनिधिना गृह्णातु मा मेऽमृतं
मत्वैवं किमु दैत्यजित् स्वसविधे रक्षाकृते रक्षितः ||६६|| त्वद्वत्रं विदधानमम्बुजभवं वाग्निर्मितिप्रकमे,
गृह्णन्तं प्रविभाव्य वारिधिशुभस्थानात् समग्रां सुधाम् । गृहणीतान्मम माऽमृतं स्वमनसीत्यभ्यूह्य तद्भीतितो,
रात्रिप्राणपतिः प्रणश्य गतवान् मन्ये मुरारिक्रमे ॥६७॥ स्वर्गे सत्त्रभुजां करोम्युपकृति दर्वीकराणां तथा,
पाताले पृथिवीस्पृशां पुनरहं नैवोपकुर्वे क्वचित् । सन्तर्त्येत्युपकर्तुमुत्सुकमना भूमीजनस्याऽन्वहं,
मन्ये साधुविधो! सुधा तव मुखं ब्राह्मीमिषादाश्रिता ॥६८॥ एवं कोविदवृन्दवर्णितवच:कर्पूरपूरोच्छलत्सौरभ्यप्रकरप्रसारनिचितब्रह्माण्डभाण्डोदरैः ।
श्रीसूरित्रिदशेश्वरैर्निजवपुःकल्याणवार्त्तापयः
पूर्णः पत्रपयोधरः शिशुशिखिप्रीत्यै प्रयः प्रियः ॥ ६९ ॥ स्फूर्जत्कार्त्तिककौमुदीपतिलसत्कीर्त्तिद्युतिद्योतित
ब्रह्माण्डैः परमेष्ठिपट्टपदवीपाथोजिनीभास्करैः । श्रीतातैः प्रहितां हितोक्तितडितां क्रोडीकृतामीहते, पत्राम्भोधरधोरणीमतिलसद्वर्णां शिशुश्चातकः ॥७०||
-
Jain Educationa International
For Personal and Private Use Only
खण्ड २
www.jainelibrary.org