SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १८६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ गणिधीरविजयनाम्नां, धर्मपराणां च धर्मविजयानाम् । ज्ञानाभ्यासरतानां, क्षुल्लानां कमलविजयानाम् ॥९९।। अन्येषामपि नित्यं, यथोचितं वन्दनानुवन्दनया । सा शैशवी प्रसाद्या, साधूनां सानुभावानाम् ॥१००।। अथाऽत्रत्याः गणिहीरविमलनामा, गणिस्तथा बुद्धिविमल इत्याह्नः । गणिरत्नविमलनामा, मुनिस्तथा नेमिविमलाह्वः ॥१०१।। मुनिजसविमलाह्वानो, मुनिस्तथा मानविमलनामा च । मुनिहर्षविमलनामा, तिस्रः साध्व्यश्च वन्दन्ते ॥१०२॥ रम्यतलोदग्रामा-वस्थितबुधकीर्तिविमलनामानः । कर्पटवाणिज्यस्थित-बुधनयविमला नमन्त्युच्चैः ॥१०३।। सकलोऽपि सङ्घलोकः, प्रणमति गुरुपादपादपद्मानि । आश्विनशुक्लचतुर्थ्यां, विज्ञप्तिरियं कृता सिद्ध्यै ॥१०४|| [अस्य पत्रस्य प्रारम्भिकांशस्य छायाकृतिः (Xerox) अस्माभिर्न संप्राप्ता] -x ला. द. विद्यामन्दिर अमदावाद (मुनिश्रीधरन्धरविजयजी द्वारा) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy