________________
जून - २०१३
१७१
जय त्वं व्रतिनामीश!, जगद्धितपतो(ते?)ऽनिशम् । संव्रतपापकृत्यायः, सन्ति यथा ग्रहालयः ॥२४॥ चरणं त्राणमब्जाभं, भवान्धौ पततां भवेत् । भगवद्! बुधकृत्सेव!, भजेऽहं जनशंभव! ॥२५॥ एकाधारं भवन्नाम, मानां भुवि साम्प्रतम् । मनीषादन्तृषादाप्तं, मया रत्नमिवो(वा?)द्भुतम् ॥२६।। इत्यादिकृतस्तवनैः, श्रीवन्द्यैर्लब्धशश्वदानन्दैः । सुरसेवितपदकमलै-र्वादिद्विपनिकरसिंहतुलैः ॥२७॥ मामकहस्तसरोरुह-निर्मलकेलिकरमधुकरीतुल्या । मद्धृदयामृतवल्ली-चित्ररसविवृद्धिजलमाला ॥२८।। स्वशरीरपरिकराणां, तथासुखोदन्तसूचिका रम्या । प्रेष्या प्रसादपत्री, श्रीगुरुपादैश्च हर्षभरैः ॥२९॥ किञ्चाऽस्माकं ज्ञेया, सन्नतिरुपवैणवं भवत्पादैः । क्वाऽस्ति चतुर्मासान्ते, विहार(रं) कर्तुं च वश्चित्तम् ॥३०॥ श्रीपूज्याचार्याणां, ज्ञायन्त उदन्तकाश्च युष्माभिः ।। सूर्यपुरसामि(मी)प्यात्, प्रयोजनं नो न लिप्यातः (?) ॥३१॥ अन्य उदन्ताः केचिद्, ज्ञेया लोकोक्तिलेखतो वन्द्यैः । श्रीमत्पण्डितपत्रा-ज्ज्ञेयाः केचिच्च वृत्तान्ताः ॥३२॥ वलमानो लेखो मम, हृन्मोदकृते प्रसादितव्यश्च । ज्ञेया नतिरनुपूर्वा, विबुधश्रीरूपचन्द्राणाम् ॥३३।। तत्र श्रीरविचन्द्राणां, गणिनां शुक्लधीमताम् । गणिश्रीलालचन्द्राणां, विजितानेकवादिनाम् ॥३४।। गणिश्रीरायचन्द्राणां, स्ववाग्रञ्जितदेहिनाम् । गणिकल्याणचन्द्राणां, तनुभाजिद्विवस्वताम् ॥३५॥ मुनिलावण्यचन्द्राणा-मनन्तगुणधारिणाम् । अमीचन्द्रमुनीनां च, मुनौ सद्भक्तिकारिणाम् ॥३६।। साध्वीश्रीगुणलक्ष्मीणां, सदृशीनां च सीतया । साध्वीश्रीभावलक्ष्मीणां, पवित्राणां च चेतसा ॥३७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org