SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १६९ (३२) मङ्गलपुरस्थ-श्रीलब्धिचन्दविबुधं प्रति वीरमग्रामतो श्रीगुणचन्दस्य विज्ञप्ति: स्वस्तिश्रियं वस्तनुतां सनाथः, कृपार्द्रचेता इह शान्तिनाथः । अर्हन् सपर्यां नतदेवनाथ-श्चरित्ररत्नान्वितसाधुनाथः ॥१॥ स्वस्तिग्रहाधीश्वरतुण्डपद्मः, स्वप्नासुरासेवितपादपद्मः । पद्मादिचितैर्युतहस्तपद्मः, स्वाङ्गप्रभानिर्जितहेमपद्मः ।।२।। संसारवाधौ वहनांहियुग्मः, सरोजकोशैः सदृक्षा(शा)क्षियुग्मः । सत्पद्मनालासमबाहुयुग्मः,सुपार्श्वकोपासकदेवयुग्मः ॥३॥ जगत्रयेशः सहसाजितारः, जेयः सदा संसुखसेवितारः । सद्देशनागीरीनरञ्जितारः, जनोरमाजेषु गतावतारः ॥४॥ अशिश्रयद् यस्य पदारविन्दं, मृगो विहायैव वनारविन्दम् । स्त्रिया जितं मे नयनारविन्द-मिवेति पूत्कर्तुमिहच्छविन्दम् ॥५॥ श्रीमन्तमेनं स्तुतिगोचरीकृतं, श्रीविश्वसेनान्वयपुष्करारुणम् ।। श्रीसर्वतीर्थेश्वरदेवकुञ्जरं, देवासुरासेवितपादपङ्कजम् ॥६॥ श्रीशान्तिसोमद्युतिमेव मन्मन:-कात्यायनीनाथललाटपत्रकम् । शीघ्रं समानीय जगच्छिवङ्कर-मापद्धरं वाञ्छितदं च भूस्पृशाम् ॥७॥ यत्राऽधिपो राजति नित्यधर्मा-रक्षापरो जानपदे स्वकीये । द्योतद्विपोन्मूलितवैरिवृक्ष-आशैशवाभ्यासितसर्वविद्यः ॥८॥ यत्र भूमिपपथे मतङ्गजा, बभ्रुरेव सदृशं पयोमुचाम् । गर्जनेन तु मदश्रवेण ह(?), श्यामवर्णतनुना च साम्प्रतम् ॥९॥ राजन्ति तीर्थेश्वरराजगेहा, सच्चित्ररूपान्वितभित्तिदेशाः । स्याद्वादिबिम्बान्वितमध्यदेशा, भक्तालिसंचारितनित्यपूजाः ॥१०॥ यत्राऽऽर्येभ्या धनदसुरवद् याचके दत्तदानाः, सद्धीमन्तो नरपतिसभानित्यसंप्राप्तमानाः । कुर्वन्तोऽहाँ वरजिनपते(?), चन्द्राब्जाभा गुरुवचनरताः सोद्यमाः पुण्यकृत्ये ॥११॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy