SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १५८ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ काचिद् वक्त्रमहीनरूपमनघं भक्त्या प्रमोदात् क्षणाद् बिम्बोष्ठा गजगामिनी सुकृतिनी सीमन्तिनी श्रीगुरोः । बाला लोकयतेऽम्बरं पृथुतरं भ्रान्त्या कया कोविदाः प्रोद्यच्छास्त्रधिया कथं मतिमतः प्रश्नस्य भेदं वद ॥१०१॥ शिष्टश्रेणिशिरोमणिस्ततमति: पौराणिकः श्रीगुरुं सम्प्रेक्ष्य प्रकटप्रभावभवनं चारुप्रभाभासुरम् । वह्नि कोऽपि कथं स्पृशत्यनुदिनं शस्तेन हस्तेन वा धीर! त्वं सुधियाऽन्वितो दो(?) धृतरतिः प्रश्नस्य भावं मुने ! ॥१०२।। गुणागाधवार्धीि कुलोदारदीप(पं) स्तुवेऽहं गुरु कामदं कामरूपम् । नताशेषदेवेन्द्र-नागेन्द्रभूपं लसज्ज्ञानसद्धारिणोऽगाधकूपम् ॥१०३॥ व्योमस्थालं विशालं सुरपतिललनामण्डलो नाथ ! भृत्वा मुक्ताताराफलौघैस्तव भुवि पुरत(तः) स्वस्तिकं कर्तुकामः । मुक्तं तस्योपरिष्टाद् रवि-शशिविलसन्नालिकेरद्वयं च त्वत्पादाब्जं समेति प्रकटगुणगणो वन्दनार्थं मुनीश ! ॥१०४।। भक्त्या श्रीगुरुराजिराजपुरतः श्रद्धावतीभिः सदा नारीभिर्भुवि भावतो विनिहिता मुक्ताफलस्वस्तिकाः । तानालोक्य मतिर्महामतिभृतां प्राप्तं गुरूपासनात् पुण्यं मूर्त्तमिदं तु भव्यभविनामेवं समुज्जृम्भते ॥१०५।। अनाहतानां यशसां निकेतनं, स्वरूपशोभाजितमीनकेतनम् । विधाय रूपं तव विश्वसर्जने विधिः प्रयासं सफलं विनिर्ममे ॥१०६।। मुदा तवोपास्तिमवाप्य मो गुणी गुणीयत्यनघो न चित्रम् । चित्रं पुनश्चेतसि भासते मे, गुणैविहीनोऽपि च मादृशो ना ॥१०७|| एतच्चित्रं विचित्रं त्रिभुवनविदितं नैव कुत्राऽपि दृष्टं नो भूतं नो भविष्यन्न च भवतितरां शृण्वतां पण्डितानाम् । धीधाम्नां त्वद्गुणाब्धिर्दिशि दिशि चतुरः सागरानुत्ततार क्षुभ्यत्क्षाराब्धिमुक्ताफलशशिविलसद्वारिडिण्डीरपिण्डात् ॥१०८॥ भृङ्गैरिवाऽब्नं च सरो मरालै-र्भानुर्यथा भानुभिरेव देवः (व!) । ऋक्षैरिवेन्दुस्त्रिदशैस्तुराषाड् यः सेव्यते साधुपरम्पराभिः ॥१०९॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy