SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान- ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ शिष्याणुदेवविजयो विनयावदातं श्रीतातपादपदसंस्मरणैकचित्तः । सत्प्रीतिरीतिनिपुणं परभक्तिमानं सोत्कण्ठमद्भुतसुमूर्द्धविधिप्रधानम् ॥७७॥ भक्त्या वच:कायमनोविशुद्धया सत्प्रीतिरित्या खलु बालबुद्धया । अत्यादरं फुल्लितरोमकूपो विनेयलेशाणुकणानुरूपः ॥७८॥ षड्वक्त्र - नेत्रप्रमितैरदोषिभि-रावर्त्तकैर्योजितपाणिकुड्मलः । हर्षप्रकर्षादभिवन्द्य वन्दनै- विज्ञप्तिकामातनुते यथाविधि : (ध) ॥ ७९ ॥ प्रयोजनं चाऽत्र विभातकाले स्वयं प्रबुद्धोत्पलपुष्पमाले । स्वाध्यायमध्यापनमर्हदादि-पञ्चप्रमिच्छ्रीपरमेष्ठिजापः ॥८०॥ तपः-क्रिया-लेखन-शोधनादि गुरोः समीपे पठनं च चिन्तनम् । इत्यादिविश्वाद्भुतधर्मकर्म प्रवर्त्तते शर्मसहाययुक्तम् ॥८१॥ श्रीतातपादाह्वयमन्त्रजापान्- मिथ्यात्वदुस्तामसदीप्रदीपात् । विश्वातिशायिप्रथितप्रभावा- दनन्तमाहात्म्यनिधेः पवित्रात् ॥८२॥ १५६ श्रीगुरुवर्णनम् - सूरिः सुखाय मे धीर भवकल्याणराजितः । सूरिः सुखाय मे धीर भव कल्याणराजितः ॥८३॥ विभवभवभावावो, विभवो विभवी विभुः । भुवोवभोविभीभावी - वभावो भुवि भाववित् ॥८४॥ रैरुक्करिकरोरूरूः, कोरेकः ककरोकरः । " क्रूरारिकां ककोकारिः, कककुः करिकाकरः ॥८५॥ त्रिभिर्विशेषकम् ॥ आधाय धाष्ट्र्र्यं यदहं स्तुवे त्वां तत्राऽपि भक्तेर्महिमा न शक्तिः । भेको यथा नृत्यति भोगिनष्के तत्रापि सद्गारुडिनः प्रभाव: ॥८६॥ पातालं च भुवस्तलं गतमलं त्वत्कीर्तिमूर्तिः प्रभो ! प्राप्ताऽर्यं त्रिदिवं विगाह्य विदिता स्वर्वाहिनीस्वम्भसः । पूरैः स्वं स्त्रपयाञ्चकार चतुरा वाराच्युता बाष्कणाः कर्पूरेन्दु-तुषार-हार-करका जातश्रमा ते ततः ॥८७॥ श्रीसूरिराज ! भवदीययशः सुरामे, सोमे हरौ फणिफतौ (णे) सुरसिन्धुरेवा | वाण्यां वृषे ग्रहगणेऽपि रुचि बभार, कर्पूरपूरकलधौततुषारतार(:) ॥८८॥ त्वद्वादिनां मदवतां च तदम्बरेऽम्बके, कण्ठे च तन्नयनयोर्युगले मदेतत् । तत्कुन्तले बहुलतामससम्भृतानां तत्प्रोथके सिततरे पृथुतत्पथे वा ॥८९॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy