SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क नितम्बवक्षोरुहभारनम्रा-स्तारेण हारेण वरेण्यवक्षाः । विहारराजीं परमार्हतानां व्रजन्ति यत्र प्रमदाः प्रमोदात् ॥४९॥ एकातपत्रं त्रयविष्टपानां, घण्टाध्वनिः श्रीजिनराजराज्यम् । ब्रूते जिनानां निलयेषु यस्मिन्, त्रिकालपूजासमयोत्थ एव ॥५०॥ भवभवकश्मलवर्जितदेहा (:) कटितटतानवतर्जितसिंहा (:) । गुरुगुणगानरतिं विदधाना (:) सकलकलाकलिता (:) खलु यत्र ॥५१॥ यत्र लोका न विद्यन्ते, कदापि हि विपल्लवाः । वृक्षौघा यत्र वर्त्तन्ते, सर्वदा च विपल्लवाः ॥५२॥ यस्मिन्निभ्याकुले हस्ति यूथवत् स्तनयुग्मवत् । सीमन्तिन्याः सद्विहारे, विद्यन्ते मानवा नवाः ॥५३॥ कैलाशवद् युते भूत्या सशिवे यत्र सन्त्यलम् । सरोवद् विविधा व्यक्ता अनेककमलाश्रये ( ? ) ॥५४॥ स्त्रीगणो यत्र धात्रीवत् सदाधरमनोहरः । विशुद्धाहारसंयुक्ता, व्रतीशा इव सुन्दराः ॥५५॥ विशालं भालं, भाति भातिमनोहरम् । व्योमवद् विपुलं सारं चन्द्रालङ्कारसुन्दरम् ॥५६॥ स्त्रीगणो यत्र माधुर्य-चातुर्यगुणभासुरः । अक्षमालारतः शुद्ध-साधुवत् सर्वदानघः ॥५७॥ गावो गजा वा तुरगा महिष्यो, यस्य गृहेऽमूनि चतुष्पदानि । स प्राप्यते यो मनुजैः क्षितो, पणे पुरे यत्र विहारसारे (?) ॥५८॥ गृहे गृहे यत्र च वैजयन्त्यः सन्तर्जयन्त्यः सुविमानपङ्क्तिम् । सुरेश्वराणां गुणसागराणां जिनेश्वराणां नतितत्पराणाम् ॥५९॥ यत्र स्त्रियः स्वस्तिकपूरणेन, विशुद्धमुक्तामणिभिर्मुनीनाम् । विभूष्य चैत्यान् वसतिं विभाते, प्रशस्तहस्तेन विभूषयन्ति ॥ ६० ॥ जम्बीर-गूवाक-सदा-ऽऽम्र - रम्भा - शोक - प्रियालप्रमुखद्रुमाणि । तमाल-नारङ्ग-वटा-ऽर्जुनानि वनानि यस्मिन् विहगाश्रितानि ॥ ६१॥ गुरोर्न चन्द्रान्न कुजान्न बुधान्न शुक्रान्न शनेर्न सौम्यात् । न राक्षसो (साद्) वा न च सैंहिकेयात् पराभवांशोऽपि कुतोऽपि राशेः ॥ ६२॥ १५४ Jain Educationa International ―― For Personal and Private Use Only - खण्ड २ www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy