________________
जून २०१३
अथ नगरवर्णनम् -
यत्राऽतितुङ्गा जिनपुङ्गवानां, प्रासादपङ्क्तिर्गगनं व्रजन्ती । परां गतिं मानवमा___नां, विलासिनां सूचयतीव सद्यः ||३६|| नारीदीधितियुक्तवक्त्रनयनाभाभ्यां निशेषाम्बुजौ, शङ्केऽहं विजिता वयं शशधरो मितोङ्कान्वितः । रिदुर्गशरणं स्वलोकमन्य
एको
यत्राऽशिश्रियदूनकान्तिविभवः प्रासादशोभाभरैः ||३७|| हिलावर्त्त्य कणाः
रुपतो यत्र वर्त्तन्ते, वेलेव खलु नीरधेः ||३८|| वातायने संस्थितकान्तकान्ता - मुखैः प्रभ पूर्णेन्दुबिम्बप्रतिमप्रभौघैः सहस्रचन्द्रं गगनं बभूव ||३९|| वनैकदेशा विधवा न रामा हलावलीष्वेव कुशीलताऽपि । स्नेहक्षयो यत्र च दीपपात्रे, दानादिकार्ये व्यसनं च यत्र ॥ ४० ॥ चापल्यमक्ष्णामिह मानिनीनां वसन्न हंसादपरः सरोगः । विहाय यस्मिन् मधुपो द्विरेफं, न श्रूयते यत्र कदापि कश्चित् ॥४१॥ दण्डध्वनिर्यत्र जिनगृहेषु, कलाक्षयश्चन्द्रकलासु नान्ये वेणीभुजङ्गादपरश्च यूनां दंदश्यते नो हृदयं भुजङ्गः ॥४२॥ सीमन्तिनीभ्रूषु च वक्रभावो, वेणीषु बन्धोऽपि कृशोदरीणाम् । गालिप्रदानेषु परेषु यत्र, कार्पण्यमेकं किल सज्जनानाम् ॥४३॥ काठिन्यमेकमतुलं कुचमण्डलेषु, कौटिल्यमेव रमणीचलकुन्तलेषु । प्रेमप्रयोगविसरादपरः प्रयोगः किं विप्रयोगयिह चाऽस्ति न दम्पतीनाम् ॥४४॥ भाग्यान्वितेभ्यसदनेषु हिरण्मयेषु, पाञ्चालिकाचपलचालितचित्तवृत्तिः । यत्राऽग्रतोऽन्यसदनेषु समुत्सहे नो, गन्तुं समुद्यत इहाऽपि सुकामचारी ||४५॥ व्यापारिणः सौरभगान्धिकौघा वसन्त्यनेके मणिमौक्तिकानाम् । कार्षापणज्ञाः सुपरीक्षि (ता) रो, यस्मिन् विशिष्टा व्यवहारिणश्च ॥४६॥ भान्त्यापणस्थानि क्रयाणकानि, यस्मिन् महार्घ्याणि गता लभन्ते । व्यापारिणस्तत्पितरौ विना न, यत्तदूह्य ने ( नै ? ) कानि सुदुर्लभानि ( ? ) ॥ ४७॥ वापी-तटाक-सरसोपवनेषु यत्रा - ऽध्वन्यं प्रयासमखिलं विनयन्ति पान्थाः । उप्तान्यनुप्तसकलानि च सम्भवन्ति, धान्यानि तेन किल तत्र कुतो बुभुक्षा ? ॥४८॥
Jain Educationa International
For Personal and Private Use Only
१५३
www.jainelibrary.org