________________
जून - २०१३
१५१
___ तत्थ सुविणीयहीराणंदपाभिइलहुसीसाणं सुहपुच्छणा कायव्वा । अज्झयणे रक्खियव्वं माणसं, जेण अम्हारिसाणं मणसि संतोसो उदयमेइ । कृष्णचन्द्राख्यश्छात्रः कस्येत्याधुदन्तजातः सर्वोऽप्याविष्करणीयः पत्रदूतद्वारा । श्रेयःश्रेणयस्सन्तुतराम् ।
सिरिविक्कमभूवाओ, इंदियवसुअट्ठचंद(१८८५)परिमाणे । वरिसे असोयबहुले, दसमीए विलिहिओ लेहो ॥१॥
रघुणाहमुणिणा । इति शेषः ॥ सकलगुणगरिष्ठेषु विद्वज्जनवरिष्ठेषु श्रेष्ठेसु प्रेष्ठेषु मुनिप्रवरेषु श्रीमत्सु श्रीगङ्गारामजित्स्वस्मत्कृता अनुनतिप्रणतिपरम्परा निवेदनीया । सुखं च प्रष्टव्यम् । अत्रत्याः सुखसमाचाराः सन्ति । तत्रत्यास्सार्वचार्त(?)वार्तावावदूका पत्रार्पणेन प्रदातव्या इत्यपि वाच्यं श्रीश्रीपूज्यपादैः सदयैः । शुभम् ॥ श्रीः ॥
श्रीमज्जेसलमेरुतः समागते च्छदे पत्रं दास्यामहे ससमाचारम् । अथ पत्रमपि शीघ्रमेवाऽऽयास्यति पथिकस्य चिरगतत्वात् स हि लघुगामीति च हेतोः।
ला. द. विद्यामन्दिर
अमदावाद नं. ४३८५५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org