SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १५० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ धण्णा णं ते भविया, कीरइ जेहिं भयंतपयसेवा । इइ संघहिययसेला, अवतिण्णा भावणारेवा ॥३२॥ जयइत्ति शेषः । अत्र गाथास्तु भूयस्य एव दृब्धाः, परंतु त्वरावशान् न लिखितुं पार्यन्ते । इयतैव मया कृता विज्ञप्तिरवधारणीया । सहस्रशः प्रणतिततयस्समुल्लसन्तुतरामनवरतं श्रीश्रीपूज्यजितां पदयोः । भूयसी कृपादृङ् मयि धार्या । दूरस्थोऽपि निजचरणयोरेणुरिवाऽहमवसेयः । किं बहुवर्णव्यासन्यासप्रयासेन ? । अथ च सर्वेषां पूज्यश्रीदीपचन्द्रजित्-प्रभृतिभ्यो मुनिभ्योऽस्माकं वन्दना क्षामणा च निवेद्या । लघीयसामृषीणां सुखपृच्छना विधेया । अत्रत्यानां समेषां श्रावकाणां वन्दना बहुशोऽवधारणीया । कृपासुदृष्टिः सुरक्ष्या । तत्रत्येभ्यः समस्तेभ्यः श्रद्धालुभ्यो मन्नामग्राहं धर्मलाभो निवेद्यः । शश्वत् सुश्रुतं किं शोश्रूयते तैः श्रीमत्पूज्यपादपादेषु [तद्] लेख्यमिति । अत्रात्र (अत्र) भवच्चरणोपासकेन श्रमणोपासकानां पुरतः श्रीपर्युषणापर्वान्तरं श्रीपञ्चमाङ्गव्याख्यानं प्रारब्धमस्ति । तच्च श्रीमद्भदन्तपुङ्गवानां सुदृशा सप्रत्याख्यानादिकं सम्यग् बोभवीति निरन्तरम् । कृपया पत्रप्रसादार्पणं विधेयम् । शुभम् । अह च - अहयहियसहियसामिकरलिहियलेहवायणेण नवनिहाणलाभसरिसो हरिसो मे समुप्पण्णो मणसि । पुन(ण)रवि पसायं काऊण दायव्वो खलु सुहिययहिययहारी सो लेहो । जेण उक्किट्ठतुट्ठिपुट्ठिमणुभवामो तहा कायव्वं सिरिसिरिपुज्जपाएहिं किं बहुणा ? कारुण्णपुण्णाण तवोधणाणं, थेराण सज्झाणपराण निच्चं । वंदामि खामेमि य सामिपाया-भिवंदगाणं गुणसोभियाणं ॥१॥ सिरिदीवचंदाणं तहाऽऽण्णेसिं च । यदत्राऽशुद्धं तत् क्षन्तव्यमीज्य(ड्य)चरणैः ॥ पयाण जुयलं तुम्हें सरंतस्स वएसिणो । दयाचंदस्स नामेणं, सीसस्स बहु वंदणा ॥१॥ विण्णेया नियदासस्स, भुज्जो भुज्जो निरंतरा । अणुकंपाभरो णिच्चं, रक्खणीयं(ओ) विसेसओ ॥२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy