________________
जून - २०१३
१४७
(२७) श्रीरामचन्दसूरि प्रति श्रीरघुनाथमुने: पत्रम् (सं. १८८५)
स्वस्तिश्रीवरवर्णिनीप्रियतमं विश्वत्रयैकाधिपं,
प्रत्यूहप्रशमाय कामदमपि प्रेष्ठं परं कामदम् । प्रास्ताकं पुरुहूतपूजितपदं पार्श्वप्रभुं पावनं,
प्रख्यातं प्रणिपत्य सत्यमनसा कायेन वाचाऽपि च ॥१॥ सत्या सेचनके सुधादिमसरःसज्ञे पुरे तस्थुषां,
____ चातुर्मास्यविधानसाधनकृते श्रीपूज्यराजामिदम् । विज्ञप्तिच्छदनं प्रमोदसदनं पत्पद्मयोः प्राभृतीकुर्वे प्राकृतबन्धुरं गुरुधियः ! शश्वत् क्रियासुः कृपाम् ॥२॥
युग्मम् ॥
सिवसिरिसुख(क्ख)निहाणं, तं जियमाणं सुलद्धनिव्वाणं । वंदामि वद्धमाणं, जिणप्पहाणं विसुद्धवरनाणं ॥१॥ जस्सत्थि संपयं तित्थं, सव्वसत्तसुहावहं । उत्तमं मुत्तिमहिला-मेलणे सुवियक्खणं ॥२॥ [गाहाजुयलं] करंताणं सम्मं जणवयविहारं ज़िणमया
रविंदाइच्चाणं सयलसिरिसंघाभिलसियं । कउज्जोग्गाणंता भवियपडिबोहत्थमयले,
धरंताणं चित्तं परमसुहमग्गे समहियं ॥३॥ विहरिय सुहंसुहेण, पंचणयक्खायसव्वखित्तेसु । हेमंतगिम्हकाले, सययं दढधम्मराएसु ॥४॥ अह धम्मोवदेसंबु-वुट्ठीए पाउसागमे । हरिउं पावसंतापं, वारियाणं व सव्वगं ॥५॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org