________________
१४६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
तथाऽष्टिकाया भव्यायाः, क्षाम्यन्ते क्षामणा मया । पूज्यराजैश्च क्षन्तव्याः, कृताञ्जलिपुटेन हि ॥३१॥ सर्मा(मा)चारैः समाचारैः, स्वरूपं पर्वणस्त्वदः । इत्यादिमैः पूज्यपूज्यै-ज्ञेयं ज्ञेयविचारिभिः ॥३२॥ सुवर्णवर्णवर्णितं, सुलेखलेखमुत्तमम् । निरीक्ष्य हृष्य मानसे, प्रदेयमञ्जसा दलम् ॥३३।। अब्दे युगेभ-नागेन्दु-मिते(१८८४) ह्याश्विनमासि वै । राकायां भार्गवे वारे, लिखितो लेख उत्तमः ॥३४॥ तत्रत्यानां सर्वेषां श्रद्धालूनां श्रद्धालूनां धर्मलाभो निवेद्यः
श्रीमद्भिः पूज्यराजराजैः ॥
श्रीश्रीश्री१०८श्रीश्रीपुजजी साहबारा सदा सेवग हुकमी वरढीया साह हुकमचंद-करणीदांन-केसरी-सवजी-रूपजीवणमल-करणीदांन-नथमल
नवलमल-सादुलमल........
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org