SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १४५ भवत्पादपाथोजएकालिमकैः (टेकादिमल्लैः?), ___ प्रकृत्या विशिष्टैरुमेदादिमल्लैः ।। जुहारादिमल्लैस्तथा शम्भुरामै-महादेवदासैस्तथा भारमल्लैः ॥१९॥ हुकमेन्दुरायरा(ग? )ण-लूणकर्णसुशिष्यकैः । सिरदारमल्लजित्कैश्च, हिन्दूमल्लैस्तथा पुनः ॥२०॥ सुमेरादिमल्लैः सुसन्तोषचन्द्रै-भवद्वाक्यपीयूषपा+कतृष्णैः । सदा चञ्चदाचारसारैकविद्भिः, शुभैः साधुवृन्दैर्युतान् तान् मुनीनान् ।।२१।। श्रीमविक्रमनगरे, सकलकलारम्यमानुजग्रामे । कृतिजनविहिताशोभे(तसुशोभे), बहुविलसद्राज्यसाम्राज्ये ॥२२।। तत्र स्थितो रामधनः, परमानन्दस्तथा पुनः । मानमल्ल-धर्मचन्द्र-भागचन्द्रेश्च संयुतः ।।२३।। कर्मचन्द्र-टीकमेन्दु-सुजाणादिसुशिष्यकैः । आईदानेन [च] पुनः, द्वादशावर्त्तवन्दनैः । वावदीति भृशं पूज्यान्, वन्दित्वा वचनं त्वदः ॥२४॥ षट्पदीयम् ॥ प्रमोदवल्ली भवतां कृपावता-मुल्लासमाप्नोति कृपासुदृष्टितः । सैवाऽनुघस्रं भवतां सुपार्श्व-पार्श्वस्य पार्श्वस्य कृपादृशः स्यात् ॥२५।। वयं तु सेवका एव, नाऽपरे मनसाऽपि हि । पूज्यराजैरिति ज्ञेयं, विद्यारत्नाब्धिभिः खलु ॥२६॥ मनोलतायां मे पूज्य-राजराज! दयार्णव! । कृपादृष्टिविधेयाऽऽप्ता, सुधावृष्टिम(स)माऽसमा ॥२७॥ अष्टिकायां मया हृद्यं, कल्पसूत्राभिधानकम् । सङ्घाज्ञया वाचितं त-च्चितं पुण्यं महत्तरम् ॥२८॥ तथा संवत्सरीघस्त्रे, पौषधग्राहिणो नराः । एकोनविंशतिमिता, ज्ञेयाः सूरिपुरन्दरैः ॥२९॥ सीमन्तनीभिर्भव्याभिः, शीलितं शीलमुत्तमम् । विचित्रं च तपस्तप्तं, सम्भाविताऽपि च भावना ॥३०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy