________________
१४४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
तस्मिन् देवपुरोपमे सुखकरे ये संस्थिताः सूरिपाः,
श्रीमज्जेसलमेरुनामनि पुरे विश्वम्भराभूषणे ॥१०॥ अथ श्रीपूज्यानां स्तुतिः - लुङ्कागच्छं सनाऽच्छं बृहतमहिपुरोत्थं वरं श्रीवराढ्यं,
ख्यातं मह्यां विपश्चिद्वरमणिजलधि सन्ततं शासतो वै । तेजोव्यूहोज्जटालज्वलनततिभरज्वालिताः शत्रुवर्गाः,
श्रीलक्ष्मीचन्द्रजित्का हिमकरकिरणाभैर्गुणैः शोभमानाः ॥११॥ शीलं हि तेषामकलङ्कितं च, द्रष्टुंमनाः पञ्चशरः समेत्य । सङ्कल्पयोनिर्हदि लज्जितोऽभूत्, व्यर्थश्रमो दृप्त इति प्रलीनः ॥१२॥ अतीवोग्रपुण्या जनौघैः सुनम्याः,
सुगुप्तीर्दधानाः जितानङ्गमानाः । विनष्टारिपक्षा लसत्साधुपक्षाः,
शुभैर्लक्षणैर्लक्षिताः साधुशिष्याः ॥१३।। शुभगणगणैर्नानावर्णप्रसूनविगुम्फितां,
सदुचिततरां येषां वाणीमशेषजनप्रियाम् । प्रवरगुणिनां युक्तामारोपयन्ति शिरस्सु च
स्रजमिव जनाः शश्वद्भक्त्या मनोहरणीमिह ॥१४॥ यदीयपादाम्बुजसेवनाप्त-विज्ञप्तिपारागसुधां निपीय । सच्छिष्यभृङ्गा हतजाड्यरोगा, महाप्रमोदं द्रुतमालभन्ते ॥१५॥ ध्रुवं सर्वविद्यासमुद्राः सुभद्राः,
जगद्विश्वजीवेषु चेतोदयााः । वरौदार्य-गाम्भीर्य-धैर्यैर्गरिष्ठाः,
जगद्विस्तृताचारु(र) भूरिप्रतिष्ठाः ॥१६॥ स्फुरद्रम्यराजीवपत्रालनेत्राः, समस्ता कलाकीर्णशुभ्रांशुवक्त्राः । सदा ध्यायमानोल्लसन्मूलमन्त्राः, सुगात्राः सदा पाठितानेकछात्राः ॥१७॥ आचार्यवर्या नागाशा(१०८)मिताभिः श्रीभिरन्विताः । सर्वज्ञोपज्ञधर्मज्ञाः, लक्ष्मीचन्द्रा मुनीश्वराः ॥१८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org