________________
१४०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
समस्तास्तीकृता भावा-रातयः कीर्तयस्तताः । येषां स्वेषां सदभ्यस्त-शस्तशास्त्रप्रपाठनात् ॥९॥ सच्चारित्रोदकस्तोम-प्रसिक्ता बधपादपाः (?) । स्वपादपद्मरजसा, प्रीणिताशेषविष्टपाः ॥१०॥ सिद्धान्तसिद्धान्तविचारदक्षाः, दूरीकृताशेषविपक्षपक्षाः । उन्मादिदुर्वादिमदैकशैल-नाशेन्द्रवज्राधिकसत्प्रभावाः ॥११॥ सर्वज्ञोपज्ञधर्मज्ञा, अज्ञज्ञानविधौ पराः । परोपकारसत्कार-कारप्राग्भारभासुराः ॥१२॥ सुवर्यौदार्यगाम्भीर्य-धैर्यसौन्दर्यसुन्दराः । सौभाग्यभाग्यवैराग्य-योग्यारोग्यगुणाकराः ॥१३।। ये शिक्षयन्ति सततं विनयं विनेयान्
दुःकर्मघर्महृदभर्मसुधर्ममर्मम् । उद्दामदुर्दममदद्विरदैकवृन्द
सिंहोद्धताः सकलदुःखविनाशकाश्च ॥१४|| द्वादशघ्नगुणप्राप्त-मानैर्गुणगणैर्युताः । आचार्यवर्या नांगाधं-भूमितश्रीभिरन्विताः ॥१५।। श्रीलक्ष्मीचन्द्रनामानः सूरयो जितसूरयः । भूरिश्रेष्ठर्षिभिः सेव्य-पादपद्मगुणालयाः ॥१६।। श्रीमच्छीपूज्यपादाब्ज-मधुपैः सुगुणोत्तमैः । श्रीरघुनाथजित्कैश्च महर्षिपदधारकैः ॥१७॥ जुहारमल्लमुनिभि-हुंकमाब्जैस्तथा पुनः । शिवदासैः सिरदार-मल्लैर्लाभेन्दुसंज्ञकैः ॥१८॥ भागचन्द्र-रायभाण-सुमेरुमल्लसाधुभिः । हिन्दूमल्लैश्च सन्तोष-चन्द्रकै रतिरामकैः । तथा माणिक्यचन्द्रैश्च दयाचन्द्रैस्तथाऽपरैः ॥१९।। सदा चञ्चदाचारसारैकविद्भि
भवद्वाक्यपीयूषपानैकतृष्णैः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org