________________
जून २०१३
शुभैर्लक्षणैर्लक्षितैर्भक्तिमुख्यैः,
शुभैः साधुवृन्दैर्युता(तां)स्तान् मुनीन्द्रान् ॥२०॥ श्रीमद्विक्रमनगरं, सकलकलारम्यमानुजग्रामम् । कृतिजनविहिताशों भं, बहुविलसद्राज्यसाम्राज्यम् ॥२१॥ तत्र स्थितः सदाचारो, भवदाज्ञापरायणः । पूज्यपादैकसद्ध्यानः, परमानन्दसंज्ञकः ॥२२॥ मानमल्ल-धर्मचन्द्र-लालचन्द्रैश्च संयुतः । टीकमेन्दु- सुजाणाभ्यां गुलाबाह्वेन वा पुनः ||२३|| स्यात् षष्टिप्रमार्जनकैः, द्वादशावर्तवन्दनैः ।
वावदीति भृशं पूज्यान्, वन्दित्वा वचनं त्वदः ||२४|| प्रमोदवल्ली भवतां कृपावता - मुल्लासमाप्नोति कृपासुदृष्टित: । सैवाऽनुघस्त्रं भवतां सुपार्श्व - पार्श्वस्य पार्श्वस्य कृपादृशः स्तात् ॥२५॥ यूयं गुणगरिष्ठेष्ठाः परमेज्याः कृपालवः । तीर्थकृत्पदमारूढा गणभृत्पदधारकाः ॥२६॥ वयं तु सेवका एव, मनसाऽपि हि नाऽपरे । पूज्यराजैर्महाराजै - रिति ज्ञेयं शुभाशयैः ||२७|| ममोपरि सदा पूज्य - राजराज ! दयार्णव ! । कृपादृष्टिर्विधेयाऽऽप्ता, सुधावृष्टिसमाऽसमा ॥२८॥ संघाज्ञया चाऽष्टिकायां, कल्पसूत्राभिधानकम् । मया हृद्यं वाचितं त-च्चितं पुण्यं महत्तरम् ॥२९॥ तथा संवत्सरीघस्रे, पौषधग्राहिणो नराः । एकत्रिंशन्मिता ज्ञेयाः श्रावकाः सूरिपुङ्गवैः ||३०|| श्राविकाभिश्च भव्याभिः, शीलितं शीलमुत्तमम् । विचित्रं च तपस्तप्तं, गानमङ्गलपूर्वकम् ॥३१॥ तथाऽष्टिकाया हृद्यायाः, क्षाम्यन्ते क्षामणा मया । पूज्यराजैश्च क्षन्तव्याः, साधुवृन्दसमन्वितैः ||३२||
,
१. 'विहितसुशोभं' इति पाठः सम्भवेत् । २. अष्टाह्निकायां, पर्युषणायाम् ।
Jain Educationa International
For Personal and Private Use Only
१४१
www.jainelibrary.org