________________
जून - २०१३
१३९
(२५) श्रीलक्ष्मीचब्दाचार्य प्रति मुनिपरमानन्दस्य लेख:
श्रीजिनाय नमः ॥ स्वस्तिश्रीश्रेयसाप्त्यै प्रवरहिमभरक्षीरधिक्षीरहीरडिण्डीरक्षीरनीरप्रभवशुचिलसत्कान्तिशुक्लीकृताशम् । नित्यानन्तैकवासं जगति परिसरद्ध्वान्तविध्वंसदक्षं, चाऽर्हन्तं सन्मृगाङ्कं प्रणमत सततं को मुदं वर्धयन्तम् ॥१॥ स्रग्धरावृत्तम् ।।
अथ नगरवर्णनम् ॥ अखर्वगर्वहर्यैश्च, दुर्दान्तो दान्तदन्तिभिः । रथैः पादातिकैर्यत्र, प्राज्यं राज्यं विराजते ॥२॥ श्रीकर्मसिंहो नरनाथ ईड्यो, न्यायार्जितश्रीभृतकोशगेहः । निसर्गधैर्यावलिलचिताब्धि-र्दुष्टारिसिंहो वरिवर्ति यत्र ॥३॥ अतिलसत्कनकाभरणस्फुर-न्मणिगणि(ण)धुतिदीपितदिग्गणाः । गुणगणप्रथिताः पुरुपौरुषाः, अपरुषाः पुरुषाः खलु यत्र च ॥४॥ विमलकमलनेत्रं प्रस्फुरच्चन्द्रवक्त्रं
मृदुतरतलहस्तं रूपसम्पत्प्रशस्तम् । कलितललितगात्रं स्फीतिमत्प्रीतिपात्र
___ मविरतमभिरामं स्त्रीकुलं यत्र कामम् ॥५॥ तदुपकण्ठमहीकमलाकराः, गतलसत्कमला: कमलाकराः । ददति यत्र मुदं कमलाकराः, विमलचारुलसत्कमलाकराः ॥६।। ये तं जगति विख्यात-मुत्तममुत्तमप्रदम् । पटियाला नाम पुरं, सुप्रतिष्ठमधिष्ठिताः ॥७॥ ज्ञानाम्बुपूरपरिवृद्धिविधौ द्विजेशाः,
रत्नाकरा इव गभीरगुणोपपन्नाः । दारिद्र्यदुःखतिमिरौघहरिप्रभावा
स्तस्मिन् वसन्ति खलु ते मुनिवृन्दवन्द्याः ॥८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org