SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ (२४) मेडतानगरस्थ - श्रीजिनलाभसूरिं प्रति जयतारणतो वाचक-श्रीजीवनदासस्य लेख: स्वस्ति श्रीवरशङ्करादिविधियुक् श्रेयस्करं भास्करं, सद्विद्याविशदांशुभिर्दिविस (ष) दां पूज्या (जा) स्पदं श्रीपदम् । श्रीवामेयममेयगेयसुगुणग्रामाभिरामं सदा, नत्वा श्रीगवडीपुरस्थममलं सौख्यश्रियोर्दायकम् ॥१२॥ अपि च- स्वस्ति श्रीनन्दसानन्द- सुधास्यन्दिचिदम्बुदम् । कल्याणकदलीकन्दं, वन्द्यं संवन्द्य पार्श्वपम् ॥२॥ मरुदेशोऽखिले देशे, रम्यो रम्याणि तत्र नगराणि । नगरेषु मेडताख्यो, रम्यो यत्र स्थिताः पूज्याः ॥३॥ वञ्जुला सुव्रता गाव, उर्वी तत्रोर्वरा मता । भव्या नरो यत्र पूज्यै-श्चातुर्मासी कृता शुभा ॥४॥ औदार्यगाम्भीर्यगुणैरलङ्कृता - नलड्ङ्कृता (न्) वाक्सुधयाऽतिरम्यान् । सूरीश्वराणां मुकुटायमानान् युगप्रधानान् जिनलाभसूरीन् ॥५॥ श्रीसूरिभूरिगुणगुम्फिततारहार- विभ्राजमानहृदयान् हृदयाभिरामान् । सद्धर्ममार्गबहुभावितचित्तवृत्तीन्, भट्टारकोत्तमजिनादिमलाभसूरीन् ॥६॥ विमलसद्गुणरत्नमहोदधीन्, वचनमिष्टसुसारसुधानिधीन् । जययुतान् जिनलाभयतीश्वरान् सुकृतिनां कृतिनां बहु सम्मतान् ॥७॥ अगण्यपुण्यान् नयनाभिरामान्, प्रावीण्यभाजः सदसद्विवेकिनः । म (स) न्नामसञ्ज्ञान् जनताभिवन्द्यान्, सूरीश्वरान् श्रीजिनलाभसूरीन् ॥८॥ पाठकादिबहुसाधुसान्वित- चि (च) ञ्चरीकप्रतिमैश्च सेवितान् । प्रोल्लसत्क्रमकुशेशयान् सदा, जैनलाभगुरुसूरिसिन्धुरान् ॥९॥ जयतारणकृतसौख्यनिवासो, गणिवरवाचकजीवनदासः । सहित: पण्डितसूरिजमुनिना, प्रणति च वक्ति वच: सुविचारम् ॥१०॥ सर्वदा सुखमत्राऽस्ति, कृपेक्षणनिरीक्षणात् । तत्राऽपि तत्समीहेऽहं, श्रीजितां श्च (च) दिवानिशम् ॥११॥ Jain Educationa International १३७ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy