SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १३२ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ सुधन्यो धनराजाह्वो-ऽकार्षीत् पारणपावनम् । लघुकल्पस्य लौल्येन लाभस्य वृष-श्रेयसाम् ॥२९।। श्रीगुरुपर्वसत्कस्य रायचन्द्रेण धीमता । कारितं भोजनं मिष्टं मोदकैस्तु विशेषतः ॥३०॥ एवं सद्गुरुदेवपूजनक्रियानुष्ठानध्यानादिभिः, जातं श्रीगुरुवासरं बहुमहैराराधितं भक्तिभिः । श्रीमद्भिः शुभक्षामणं प्रतिदिनं ज्ञेयं त्रिसन्ध्यं सदा श्रीसांवत्सरिपर्वकस्य भवतां वाच्यं मुनीनां च नः ॥३१॥ तूर्णं प्रदेया भवतां च पत्री ही भवानां शुभसौख्यकी। यथा प्रमोदो लघुसेवकानां सञ्जायते तत्प्रतिवाचनेन ॥३२॥ लेखेऽत्र यत्किञ्चन न्यूनवृद्धि प्रमादतो नः परिशोधनीयम् । दक्षैः सुधीभिश्च कृपा विधेया यथा शिशूनां वचनं जनेता ॥३३।। अभय जैन भण्डार, बीकानेर नं. २०६७६ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy