________________
जून - २०१३
१२७
(२०) समीनगरस्थ-तपगच्छपतिं प्रति सिद्धपुर-लालपुरतो श्रीविद्याविजयस्य पत्रम्
स्वस्तिश्रीः शान्तितीर्थेशं, द्वितीयेन्दुमिवोदितम् । अम्भोधेरिव भक्तस्य, प्राप्य वेलेव वर्धते ॥१॥ स्वस्तिश्रीश्चन्द्रलेखेव, श्रीशान्ति _ _ _ _ _ । वर्धते नु दिनं प्राप्य, कलया कलयाऽधिकम् ॥२॥ तं श्रीमन्तमनन्तश्री-दायकं जिननायकम् । श्रीआचिरेयमानीय, पन्थानं प्रणतेर्मुदा ॥३॥ सुधावलिप्तप्रासाद-मञ्जुमण्डलमण्डिते । विशुद्धसारसम्यक्त्व-धारकश्रावकोत्तमे ॥४॥ देवगुर्वादिशिष्टानां, गुणगानपरायणे । श्राविकानां समुदाये, दानकल्पद्रुमोपमे ।।५।। श्रीमति श्रीमति तत्र, वन्द्यपादपवित्रिते । यथार्थनाम्नि [श्री] प्रौढे, श्रीसमीनगरे वरे ॥६॥ प्रकृष्टपञ्चप्रासाद-सारसिद्धपुरस्य तु । शाखापुराल्लालपुरात्, श्रीशान्तिजिनमन्दि[रा]त् ॥७॥ विनयो विनयानम्र-भालस्थलकृताञ्जलिः । विद्यादिविजयस्साधुः, विज्ञप्तिं तनुतेतराम् ॥८॥ प्रयोजनं यथा चाऽत्रां-ऽशुमालिन्युदये सति । सभायां श्रीपरिशिष्ट-पर्वस्या_रावाचनम् ॥९॥ श्रीमदाराध्यपादानां, श्रीमतां ध्यानमुत्तमम् । इत्यादिसुकृतश्रेणी-सिद्धिसौधं समेधते ॥१०॥ श्रीमत्पितृसमानानां, ध्येयानां धीमतां सदा । श्रीमतां श्रीमतां मम, सं_स्मृत्यनुभावतः ॥११॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org