________________
१२६
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
कोटीशोऽपि भवद्विरहे नग्नेभ्योऽप्यतिनने: (नग्न: ?) हीनधनोऽपि सर्वधनो यस्तव शिक्षामग्नः ॥५०॥ धन्यास्तेऽप्यणवो नियतं ये तव चरणासक्ताः
ता कलिता अपि नो मनुजा ये तव चरणविरक्ताः । सिद्धिसुखाभिमुखा अपि ते ये तव सेवनभक्ताः
स्तुत्यास्ते नु भवन्तू (न्तु) सदा त्वद्वचनामृत्यु (मृत) युक्ताः ॥५१॥ ते धन्यास्तव चरणयुगोपासनबद्धमनस्का:(स्का)
धन्यास्तेऽपि कथं न स्युस्तव संस्तवनवचस्काः । दृष्टिपथं तव ये भगवन् ! वन्द्यगतिं लभतां ते
देवाधीश ! विनम्य ! विभो ! त्यक्तभवोदधितां ते (?) ॥५२॥ म (मा) न्यस्सोऽपि नखो मुनिराट् ! यस्तव चरणे रक्तः (क्तो) हीननरोऽपि न मत्सदृशो यस्तव भक्तिभक्तः । कृत्यकृतो (त्यो)ऽपि कथं नो ते येषां हृदि तव वास:
भवदास(श)यविनिहितसदनास्तेषामस्मि सुदासः ॥५३॥
किमभ्रमातङ्गमिषाद् यशस्ते, चकार पूतं परनाकलोकम् । नो चेत् कुतोऽसौ किल शुभ्रतायाः पदं कवीनामिह संस्तवाय ? ॥ ५४ ॥ डिण्डीरपिण्डपटुताश्रयणप्रयोगी सन्मानसा श्रयि (य) शमामृतपूर भोगी । किं केवलाभिनवबोधरसैकयोगी,
यः शङ्क्यते कविजनैः स यशः श्री ( श्रि) ये स्तात् ॥५५॥
कलिकालकालकाल-व्यालव्यापादने निपुणबुद्धिः ।
निधि (ध)नीकृतविकृतिकरः करोत् (तु) भद्रं भुवनपीठे ॥५६॥ इत्याद्यनेककविगणकृतकीर्त्तिकीर्त्तनैः प्रसादलहरीतरङ्गितैः कृपारसागरै: (रै) नमिताखिलनागरैः शिष्यकल्पितकल्पद्रुमैः सौवाङ्गारोग्यपरिकरनिरामयताद्युदन्तप्रापकप्रसादपत्रप्रापणेन प्रमोदनीयः शिशुलेषः (शः) । किञ्चोपवैणवं शिशुः प्रणमति श्रीपूज्यपादपादपङ्केरुहाणि प्रसाद्ये वः तत्र ।।
॥ इति गच्छाधीशकङ्गललिखवाविधि सम्पूर्णः ॥ मु. गौतमविजयलिपीकृतम् । थिरपद्रः ।
कैलाससागरसूरि ज्ञानमन्दिर, कोबा
Jain Educationa International
For Personal and Private Use Only
३१०९१
www.jainelibrary.org