________________
१२४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
निःपुण्यकुलानि(नी) व । यत्राऽसत्प्रतिपक्षः केवलान्वयी वंशः । दण्डप्राप्तानि कुग्रामणीव यत्र पुरे जिनभवनानि । सदा गुरुवासितानि श्रद्धालुचित्तानि, जिनभवनानि, भोग्यम्बराणि, सदौषधानि च (४) यत्र राजा पूर्वो दिक्पतिरप्यसङ्क्रन्दनः, अकृतान्तो धर्मराजा(२) प्रवेता(त्ता)ऽप्यजडमतिः(२) अनुत्तरोवनः ।
य _ _ वैरिणं दृष्ट्वा, शमं कारयति स्फुटम् ।
वैरिणोऽपि च तं वीक्ष्य, सन्तापं यान्ति तत्कथम् ? ॥३६।। समुद्रालङ्कारोऽङ्गुलिदेश इव यो देशः मेरुरिव सुवर्णाकरः । विप्राकारनिरूपकाणि यज्ञसूत्राणीव यत्र नगराणि । यत्र पुराणि सरांसि(सी)व कमलाकराणि । यत्र रामारमालि(यत्राऽऽरामरमालि) शोभिता वनभूमयो नगरभूमयश्च । प्राकारशोभितं स्त्रीवदनमिव यन्नगरम् । अनेकगोरसान्वितं गोपगोपितं च गोकुलमिव यन्नगरम् । कथं न नाकादवशिष्यते ? यत्र सुराधिपसेवन(नं) गृहे गृहे रम्भाविलासः नाकवासिनः क्षमायुताः विगतवसनाः सर्वे सतीपतयः सर्वे पोशाः न विनायकाः स्थाने स्थाने धनदाः सू(सु)धां(धा)न्यभोजिनः (२) अपाका मुनयः नाधिगतविमानाः यत्र निर्ग्रन्थाः मुनयः मार्गणा बाणाः परेच्छाकारकाः समर्थाः नाऽपरे । यत्राऽऽस्फालनं तालयोः, कुट्टनं पटहस्य, ताडनं मर्दलस्य, बन्धनं तोरणानां, प्रेरणं भेाः, नाऽन्येषाम् । बहुलायाः शिशवो शिशवस्व(श्च) । यत्राऽलङ्कारोपचितानी(नि) शरीराणी(णि), न तु वदनानी(नि) । यत्र लोकैर्विस्मारितानि गृहाङ्गणानि, न तु शास्त्राणि । चित्रं यत्र राजा दण्डकृद्राम इव दोषाकरोऽपि राजा । प्रतापवान् सूर्य इव कुवलयविबोधकश्चन्द्र इव ।।
वसुस्थितनयो न्याई(यी), योऽभवद् वसुधाधिपः । . सोऽस्तु सुस्थितलोकानां, शोकापनयनोत्सुकः ॥३७॥ दण्डो दण्डिकरे दत्तः, छत्रे वा सम्यगाप्यते । तेन लोके त्यक्तशोके, दण्डवार्तेति नोच्यते ॥३८।। श्रीमत्(न्) ! तत्र भवत्पाद-विन्यासाधिकपाविते । तत्र च(?) श्रीमति श्रीके, श्रीराजनगरे पुरे ॥३९।। अनेकपालिसंशोभि, तडागं राजमन्दिरम् । यत्राऽऽस्ते सर्वदोत्कृष्टं, दानवारिविराजितम् ॥४०॥ अनेकमार्गणाकीर्णं, गृहिद्वारं सरास्पदम् । सम्यगाप्तफलं रम्यं, वाहनास्थितिमञ्जुलम् ॥४१।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org