________________
१२२
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क
उत्फुल्लामलकोमलोत्पलदलव्यालोलभृङ्गावली
झङ्कारारवगीतगाननिपुणाः सौवर्णकुम्भा बभुः । यत्राऽर्हत्सदनेषु सौवविभवस्वर्गत्रपासम्भवां (वा)
गायन्तीव जयश्रियं जिनपतिप्रसादवृन्दस्य किम् ? ॥२६॥ उद्यत्पीनपयोधरप्रतिभटाश्चञ्चत्कुटा रेजिरे
यत्र श्रीजिनचन्द्रचन्द्रशिखर श्रेणीषु लब्धास्पदाः । भूपीठात् कलिकश्मलादिकलुषान्निर्गत्य रम्भास्तनै
र्वैराद् देवगृहेऽप्यगन्तू (न्तु) मनसो तिष्ठन्निहैव ह्यमी ॥२७॥ भोगान्ते परिणाममन्थरदृशो व्यामूढसिद्धाङ्गनाः,
कामव्याकुलभर्तृदत्तनखरश्रेणीविदीर्णस्तनाः ।
यत्र श्रीजिनसद्महेमकलशान् प्रालेयसच्छीतला
नौत्सुक्यात् परिरभ्य गाढमुरसा शश्वल्लभन्ते सुखम् ॥२८॥ यत्र स्फाटिकजैनसद्मशिखर श्रेणीस्थकुम्भावली
मुद्यत्तप्तसुवर्णचूर्णघटितामालोक्य जातत्रपाः । मन्ये पीनपयोधराः स्मितदृशां नंष्ट्वाऽविशन् कञ्चुके
काठिन्योपचिताश्च चूचुकमिषात् श्यामं मुखं चक्रिरे ॥२९॥ कुर्वन्तः शतचन्द्रितं शुचिनभः शृङ्गारयन्तो दिशः
पुष्णन्तो नगर श्री ( श्रि ) यं रुचिभरैः स्यन्तस्तमोमण्डलम् । मुष्णन्तो दिवि तारकान् रुचिभरैः सौवर्णकुम्भा बभु
र्यत्र श्रीजिनराजसद्मशिखर श्रेणीप्रवेणीगताः ||३०| कुम्भोऽयं किल चक्रवर्त्तितनयो वप्ता च पीताम्बुधे
राजन्माग्निविशुद्धि(द्ध)शीलविमलस्सर्वाङ्गसौन्दर्यभाक् । कल्याणेषु वसुप्रमेषु जगतामाद्यं तथा मङ्गलं
मन्येऽधारि कुटैरितीव मुकुटीभूतः शिरस्यर्हताम् ॥३१॥ शीतांशुर्विहरन् विहङ्गनिगमे व्यामूढगत्याऽन्यदा
यत्रोत्तू (तु) ङ्गजिनेन्द्रसद्मशिखरप्रान्तादवाप्तक्षतः ।
मन्येऽतः समभूत् कलङ्ककलुषो नो चेत् कुतोऽतः परं
Jain Educationa International
खण्ड २
भूयो भ्रंशभिया विलम्बितगतिर्नित्यं शशाङ्को भवेत् ? ||३२||
For Personal and Private Use Only
www.jainelibrary.org