________________
जून - २०१३
१२१
प्रासादोद्यत्पताकाऽञ्चलचपलरणत्किङ्किणीकोटिरावै
रात्रौ सङ्गीतरि(री)तिप्रवणमतिमतां जागरं या करोति । प्रातः प्रासादघण्टारवमुखरहरीकुञ्जगुञ्जन्मृदङ्ग
ध्वानान्नाट्यं नटद्भि(:) शिखिभिरुपहितं कोकिलामञ्जुगी[तम्] ॥१९॥ वित्तोपायनजीविनः सुरगणा मत्तोऽभवन् दिग्गजा
वाताद्यै रजसो विशुद्धकरणाच्चन्द्रादयो द्योतनात् । पातालाद् भुजगाधिपोऽपि चरणव्याजाच्च मां सेवते
विश्वस्येयमितीव बोधनकृते याऽऽधत्त चण्डध्वजम् ॥२०॥ उच्चैर्दण्डपताकिकाकपटतो याऽपूर्वसल्लेखिनी
मन्ये स्वं भुजमुद्विधाय लिखतीत्युच्चैर्नभोमण्डले । नाऽर्हद्भ्यः परमेश्वरा न च रवेस्तेजो परन्नापरन्(म्)
व्यु(व्यू)ढं व्योमतलात् तथैव न पुरी मत्तोऽधिका विष्टपे ॥२१॥ लोकोद्धारधुरन्धरा वयमितो गर्जन्तु भां दिग्गजाः .
क्षोणीपीठसमुद्धृतेर्भुजगराड् गर्वं दधातू(तु) क्षणम् । मेघाद्याः क्षितिजीवनोपकृतितो पुवै(पूर्वे) स्थितं तन्वतां
चिन्तातीतफलप्रदा वयमतो हृष्यन्तु मण्यादयः ॥२२।। विश्वोद्योतकरा वयं वयमितिच्छायाभृदर्कादयो
देवानां पदवी तले प्रमुदिता नित्योदयं कुर्वताम् । यः कश्चिन् न हि मन्यते जिनपतिं तस्यैष दण्ड: पटु
मूर्व(र्द्ध)स्फोटनकृत् करे भ्रमति मे वक्तीव या पूरिति ॥२३।। माद्यन्मत्तमधुव्रता रणजणझंकारबद्धादराः(रा),
गर्जदिग्गजगल्लभित्तिपटलीस्त्यक्त्वा पुरा स्संस्तुताः(?) । उद्यन्नूतनगन्धबन्धविवशा मेघभ्रमं तन्वते
यत्रोत्तुङ्गविहारशृङ्गकलशेषूच्चैः पतन्तोऽनिशम् ॥२४॥ यत्र श्रीजिनमन्दिरेषु सततं कल्याणकुम्भा बभु
भूयः सौरभलालसे:(सैः) सुमनसां मालाप्रसूनव्रतैः । श्यामीभूतमुषा इतीव भगवद्भक्त्यैकबद्धादराः(रा)
एतेऽद्यापि किमङ्ग नैव मनुजा मोक्षश्रीयां(या) भाजनम् ॥२५॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org