SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ शशिनि तावदितोऽस्मि कलकतां, जिनप! राजिमतीषु कुरङ्गता[म्] । विमलगानरसे स्पृहयालुता-मिव मृगो ह्यचिरातनयं श्रितः ॥१०॥ स्वस्तिश्रिया समधिगम्य पदारविन्दं, यस्य प्रभोस्सुरनरा अपि पूजयन्ति । गोपालवामनयनाश्रिततोयजातं, यद्वद् विहङ्गमपतिप्रमुखा रमन्ते ॥११॥ स्वस्तिश्रिये पार्श्वजिनाधिराज(जः), पटिष्ण(ष्ठ?)चिच्चङ्गिमचारुवाजः । क्षमाक्षमानिःकृति(निष्कृति?)मैकगञ्जः, प्रोद्यत्तपःकर्मविशालपिञ्जः ॥१२॥ स्वस्तिश्रिये कस्य न यस्य पाद-पङ्केरुहं जातमशेषसत्त्वे । अभक्तितो भक्तिवशाद् व(?)जापि-दृष्टान्तभूतावुरगासुरेन्द्रौ ॥१३॥ यो वर्णोऽन्तस्थताद्यैः कलुषितहृदयः सोऽपि नीतो महत्त्वं जन्याख्याभ्यां स्वकाभ्यां 'यल' इति यमलं वर्णयोः किं विश्रृ(स)ष्टम् । इत्थं जानन्निवादेस्त्वमसि जिनपते ! वीरदेवाऽत्र लोके नूनं छेद्यं जडत्वं तदिह न ध्रियते सर्ववेत्रिश्वकेन ॥१४|| नैकद्यं प्राप विप्रस्तव वरभुजयोः सेवनाभिः कियद्भि र्लोभार्थेऽन्त्यौ महाख्यौ श्रमणगुणनिधे! नाममध्यं तदा तौ । त्वत्पादाम्भोजसेवाश्रयणनिपुणधीश्चञ्चरीकायमाणो निर्लोभार्थी कृतार्थी किमिह निजपदाम्भोजसेवाविहीनः ॥१५।। तान् जिनेन्द्रचन्द्रान् विगततन्द्रान् नमितसुरेन्द्रान् प्रणामपदवीमानीयप्रोच्चैर्यत्र जिनेन्द्रसद्मशिखरश्रेणीषु दण्डावली स्फूर्जद्रत्नमरीचिवीचिनिचयैः प्रक्षालयन्ती नभः । लीलालिङ्गनकौतुकं विदधते यत्राऽमरीणां गणाः ___ कामस्थामवशंवदाः प्रियतमैर्युक्ता वियुक्ता अपि ॥१६॥ यत्रोत्तुङ्गविहारशृङ्गविलसद्दण्डावलीस्तम्भता मन्योन्यं किल कामकेलिकलहे सिद्धाङ्गनानां प्री(प्रि)यैः । यात्युद्वन्धनहेतवे ध्वजपटोऽप्युद्दण्डवाताहतो निर्जन्न(?) व्यजनायते मृगदृशां कामश्रमापास्तये ॥१७॥ प्रासादोत्तुङ्गशृङ्गध्वजपटविलसद्दण्डपाण्डित्यदम्भा दुबाहुर्वावदीति त्रिभुवननगरीर्या पुरीति प्रकर्षात् । हंहो! आयातपूर्वो यदि किल कमलाकेलिकन्दर्पसर्पः(प) आस्ते वो जागरूकस्तर्हि(?) गरुड इवाऽस्त्येष मे चण्डदण्डः ॥१८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy