________________
१२०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
शशिनि तावदितोऽस्मि कलकतां, जिनप! राजिमतीषु कुरङ्गता[म्] । विमलगानरसे स्पृहयालुता-मिव मृगो ह्यचिरातनयं श्रितः ॥१०॥ स्वस्तिश्रिया समधिगम्य पदारविन्दं, यस्य प्रभोस्सुरनरा अपि पूजयन्ति । गोपालवामनयनाश्रिततोयजातं, यद्वद् विहङ्गमपतिप्रमुखा रमन्ते ॥११॥ स्वस्तिश्रिये पार्श्वजिनाधिराज(जः), पटिष्ण(ष्ठ?)चिच्चङ्गिमचारुवाजः । क्षमाक्षमानिःकृति(निष्कृति?)मैकगञ्जः, प्रोद्यत्तपःकर्मविशालपिञ्जः ॥१२॥ स्वस्तिश्रिये कस्य न यस्य पाद-पङ्केरुहं जातमशेषसत्त्वे । अभक्तितो भक्तिवशाद् व(?)जापि-दृष्टान्तभूतावुरगासुरेन्द्रौ ॥१३॥ यो वर्णोऽन्तस्थताद्यैः कलुषितहृदयः सोऽपि नीतो महत्त्वं जन्याख्याभ्यां स्वकाभ्यां 'यल' इति यमलं वर्णयोः किं विश्रृ(स)ष्टम् । इत्थं जानन्निवादेस्त्वमसि जिनपते ! वीरदेवाऽत्र लोके नूनं छेद्यं जडत्वं तदिह न ध्रियते सर्ववेत्रिश्वकेन ॥१४|| नैकद्यं प्राप विप्रस्तव वरभुजयोः सेवनाभिः कियद्भि
र्लोभार्थेऽन्त्यौ महाख्यौ श्रमणगुणनिधे! नाममध्यं तदा तौ । त्वत्पादाम्भोजसेवाश्रयणनिपुणधीश्चञ्चरीकायमाणो
निर्लोभार्थी कृतार्थी किमिह निजपदाम्भोजसेवाविहीनः ॥१५।। तान् जिनेन्द्रचन्द्रान् विगततन्द्रान् नमितसुरेन्द्रान् प्रणामपदवीमानीयप्रोच्चैर्यत्र जिनेन्द्रसद्मशिखरश्रेणीषु दण्डावली
स्फूर्जद्रत्नमरीचिवीचिनिचयैः प्रक्षालयन्ती नभः । लीलालिङ्गनकौतुकं विदधते यत्राऽमरीणां गणाः
___ कामस्थामवशंवदाः प्रियतमैर्युक्ता वियुक्ता अपि ॥१६॥ यत्रोत्तुङ्गविहारशृङ्गविलसद्दण्डावलीस्तम्भता
मन्योन्यं किल कामकेलिकलहे सिद्धाङ्गनानां प्री(प्रि)यैः । यात्युद्वन्धनहेतवे ध्वजपटोऽप्युद्दण्डवाताहतो
निर्जन्न(?) व्यजनायते मृगदृशां कामश्रमापास्तये ॥१७॥ प्रासादोत्तुङ्गशृङ्गध्वजपटविलसद्दण्डपाण्डित्यदम्भा
दुबाहुर्वावदीति त्रिभुवननगरीर्या पुरीति प्रकर्षात् । हंहो! आयातपूर्वो यदि किल कमलाकेलिकन्दर्पसर्पः(प)
आस्ते वो जागरूकस्तर्हि(?) गरुड इवाऽस्त्येष मे चण्डदण्डः ॥१८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org