________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
[स्व:]प्रभूः(भुः) सपदि यामतोलयत्, स्वः पुरेण सह दिव्यसम्पदा । भूव्यवस्थितिनभोभिसर्पणे, तद्विशेषगुरुताविवेचके ॥४२॥ नानादेशीयगुण-व्रजसङ्करसम्भवनवरसाढ्यात् ।
धर्मार्थकामयोने-वी(र्वी )ज्जापुर - स्याहपुरनगरात् ॥ ४३ ॥ विनयावनतस्कन्धः, प्रेमसम्बन्धबन्धुरः । श्रीमदनूचानगुण - स्मृतिजातप्रकृष्टत् ॥४४॥ अकुण्ठोत्कण्ठया पूर्णो, भक्तिप्राग्भारभासुरः । त्वरमाणमनोराज्य-प्राज्यस्नेहविलासवान् ॥४५॥ तरणिप्रमितावर्तै-र्वन्दित्वा श्रीबुधान्वितः । विज्ञप्तिं तनुते शिष्य - स्तत्त्वविजयसञ्ज्ञितः ॥४६॥ यथाकृत्यमिह प्राची - मुखादर्शित्वमीयुषि । भास्करो (रे) तस्करध्वान्त - ध्वंसनाय कृतोद्यमे ॥४७॥ शीतगौ भानुकान्त्यग्नौ स्वं वपुर्लघु जुह्वति । तत्रैव जायमानेव, तारादारानुधावते ॥४८॥ भानोर्भयेन निर्गत्य, जगज्जनविलोचनात् । निद्रायां च निलीनाया-मुलूकानां कुटुम्बकै: (के) ॥४९॥ जाते प्रभाते घुसृण-च्छटासिक्तजगत्त्रये । सभायां परिपूर्णायां सद्भिः सद्भावबोद्ध (द्ध) भिः ॥५०॥ व्याख्यायमाने श्रीशत्रुञ्जय माहात्म्य ( त्म्ये) प्रतिवासरम् । विधीयमाने स्वाध्याये, चतुर्थाङ्गागमस्य च ॥५१॥ प्रवर्त्तमाने सद्योगो - पधानादौ च कर्मणि । पर्वणि क्रमतः प्राप्ते, श्रीमत्पर्युषणाभिधे ॥५२॥ . क्षणेषु नवसु श्रीमत् - कल्पसूत्रस्य वाचनम् । अजायत महोत्साह-चमत्कृतजगज्जनम् ॥५३॥ अष्टाहिकादिदुस्तप्य-तपसस्तपनं तथा । वपनं वित्तबीजस्य, धर्मभूरुहसिद्धये ॥५४॥ वनीपकजनानां च, दानेन परिपोषणम् । शोषणं भवबीजस्य, कन्दर्पशरमोषणम् ॥५५॥
११६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org