________________
जून - २०१३
यत्रोद्योतपुरः सुरः पुरसमो(?) गर्वसर्वंकषश्रीसौभाग्योद्भूतभव्योत्सवभवभजनश्रेणिविभ्राजितायाम् । पूज्य श्रीपूज्यपादाम्बुजयुगलरजोराजिभिः पावितायां, सम्यक्त्व-ज्ञानगोष्ठी-चरणचतुरताभावभृद्भावितायाम् ॥३१॥ ॥ इति श्रीउदयपुरनगरवर्णनम् ॥
अथ वीजापुर-स्याहपुरवर्णनम्
स्वां सुतां चिरयदेकवासिनीं यत्र सजिगमिषुः पयोनिधिः । आययौ नृपसरोमिषान् मुनेर्भीतितः कृतकभिन्ननामभृत् ॥३२॥ यत्र बन्धुवियुजो वणिग्जना, भान्त्ययोगिगुणवेश्मगा इव । तेषु तेन सततं प्रवर्त्तते, शुक्लतुर्यचरणोचित: (ता) स्थितिः ||३३|| कुम्भयोनिमुनिकोपभाजनं, या विहाय जलधि रमा किमु । यत्र स्याहपुररत्नसञ्चया, क्वापि दुर्गभुवि वासमासदत् ॥३४॥ यद्वनेन कुसुमौघसौरभ - स्फारचैत्ररथजैत्रसम्पदा ।
जीयते स्म ननु नन्दनं वनं, लज्जया क्वचिदगोचरं गतम् ||३५|| तस्माद् भूपालसेनाद्विरदहयरथोल्लोल भूगोलभारभ्रश्यन्नागेन्द्रचूडामणिकिरणतडिद्भग्नपातालमूलात् । भूपो वप्राग्रजाग्रन्मणिमिलितदिवानाथकान्तिप्रचारोदञ्चच्छर्वेक्षणाग्निद्रुतविधुदलितस्वर्नदीदिव्यकूलात् ॥३६॥ यत्र सागर इवाऽभिवीक्ष्यते, कुम्भयोनिमुनिपीतपान्थसि । केवलं धनवदापणव्रजे, प्रत्नरत्ननिकरः परिस्फुटः ||३७|| यद्गृहाद्रिशिखरं मृगीदृशा माननेन्दुकलनेन जायते । स्वर्नदीचकितचक्रवाकिका - वक्त्रनिर्गतमृणालमांसलम् ||३८|| भानुकान्तिभरतप्तवप्रभू - भा (र्भा) नुकान्तघनतापविह्वला । या पिबत्यमृतरश्मिममण्डलं, प्रोच्चसौधशिखरानना निशि ||३९|| देवतृप्ति - मृगसेवनादिना, यद्वधूमुखतुलामनाप्नुवन् । बिम्बचुम्बिपरिखोन्दुके बभौ दत्तकम्प इव दुःखितो विधुः ||४०|| लाञ्छनोद्दलनवाञ्छया विधु -स्तुङ्गयद्धरणशैलसानुषु । सौचमुल्लिखति शीतगुर्वपु-र्वेदना नहि कलङ्कतोऽधिका ॥ ४१ ॥
Jain Educationa International
For Personal and Private Use Only
११५
www.jainelibrary.org