________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
योगादृते नो फलमुच्चिनोति, महागमाद्यध्ययनप्रवृत्तिः । पर्णीव मूलेन विनेति केचित्, योगाभियोगोपचितप्रयोगाः ||१७|| दानादिभिर्युक्तमपि प्रकामं, लयोज्झितं कामयते न मुक्तिः । ततोऽर्हतां नाम पिधाय चित्ते, ध्यानप्रधाना इतरे च केचित् ॥१८॥ श्रियाऽनुकूलं विनयः प्रकृष्टं मूलं मतं श्रीजिनशासनस्य । तस्माद् गुरूणां प्रतिभा गुरूणा - मातन्वते सद्विनयं च केचित् ॥१९॥ वैराग्यशाणप्रतिघर्षणेन, यावन्न तीक्ष्णं शमशस्त्रमुद्यत् । मोहाद्यरीणां प्रशमः क्व तावद्, वैराग्यभाजः कतिचित् ततोऽन्ये ॥२०॥ यद्गृहोज्ज्वलगवाक्षविस्फुरत्- कामिनीमुखसहस्रवीक्षणात् । वैरिवर्गपतितः पलायते, भीतभीत इव शीतदीधितिः ॥२१॥ यत्र नक्तमनुबिम्बचुम्बिता, किन्तु शीतमहसोज्झितामृतैः । निर्मितं मधुरताधुरन्धरं, वापिकासु सलिलं विराजते ॥२२॥ यत्र नीलमणिसौधमूच्छितं, शङ्क्यते विधुमयूखमण्डलम् । राहुबाहुकृतवल्गन श्रमो -दीतघर्मकणतारकाङ्कितम् ॥२३॥ यत्र हारनिकरे विसूत्रिते, कामकेलिरभसान् मृगीदृशाम् । प्रातराततरविद्युतिभ्रमाद्, भाति बालकरलालनोद्यमः ॥२४॥ न्यञ्चदञ्चितमनोभवोद्धतो- द्भ्रान्तघोटकघटानुकारिभिः । यत्र सत्रपवधूविलोकितै - जयते तरुणचित्तविक्रिया ॥२५॥ यत्र बालवनिताधरामृत - स्यन्दि गानमधिगम्य विस्मिताः । नाऽधुनाऽपि सुरलोकयोषित- स्तद्भवां जहति निर्निमेषताम् ॥२६॥ वायुरेव किल यत्र तस्करः, पौरसौरभसमग्रसम्पदाम् । केवलं प्रियतमेषु बन्धनं सुभ्रुवां ललितबाहुवल्लिभिः ||२७|| केवलं कठिनता पयोधरे, श्यामता च महती कचोच्चये । वक्रता च सुदृशासु वीक्ष्यते, भ्रूतटे कृतककोपशालिनि ॥२८॥ म्लानता सुमनसां निशाव्यये, नो कदापि विपुले धनव्ययम् (ये ? ) । कामकेलिषु नकारघोषणा, पोषणा सुसुदृशां न चाऽर्थिनाम् ॥ २९ ॥ इत्थं निजाचारविचारभार - प्रतानिनीसारविसारिमृक्षैः । प्रतिश्रयो यत्र बभौ यतीन्द्रैः सपर्ववृन्दैरिव नाकिलोकः ||३०||
११४
Jain Educationa International
"
For Personal and Private Use Only
www.jainelibrary.org