________________
११०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
कल्पितानल्पसङ्कल्पा-ऽवाप्तिकल्पद्रुमोपमम् ।। साडम्बरभरं श्रीमत्-कल्पसूत्रस्य वाचनम् ॥५९।। साधर्मिकाणां वात्सल्यं, दानं चाऽऽनन्दमेदुरम् । षष्ठाष्टमादिकं मास-क्षपणान्तं तपो व्यधात् ॥६०।। चतुर्थारकतुल्यत्वं, येन स्यात् पञ्चमेऽप्यरे । वीतरागसमापत्ति-रिव ध्यातरि निश्चले ॥६१।। इत्यादि शुभकृत्यानि, समभूवन् भवन्ति च । श्रीतातपादपाथोज-प्रसादोदयतोऽपरम् ॥६२॥
॥ इति श्रीवीजापुर-स्याहपुरवर्णनम् ।। ॥ अथ श्रीविजयप्रभसूरिवर्णनम् ॥ - तपागणेन्द्राऽनुपमान् गुणांस्ते, सहस्रजिह्वोऽपि न वक्तुमीशः । तदा समग्रान् लिखितुं समर्थो, ह्यहं कथं मन्दमतिर्भवामि ॥६३।। सूरीश्वरश्रीविजयप्रभाख्य-स्त्वन्नाममन्त्रं हृदयाब्जकोशे । धरन्ति ये धीरतया नरास्ते, सम्प्राप्नुवन्तीप्सितमाशु सौख्यम् ॥६४॥ धैर्यं मन्दरतः क्षमां भगवतो बुद्धि सुराचार्यतः, सौभाग्यं स्मरतः श्रियं धनदतो गम्भीरतामब्धितः । दानं दैवतवृक्षतः प्रसृमरां कान्ति निशानाथतः, धात्राऽऽदाय विनिर्मिता मुनिपते! मूर्तिस्त्वदीयाऽद्भुता ॥६५।। यद्रूपं मकरध्वजस्य सदृशं मन्दाकिनीनिर्मलं, चेतश्चिन्तितवस्तुपूरणपरं पादारविन्दद्वयम् । पीयूषोज्ज्वलितामृतद्युतिसमं वक्त्रं वपुश्चाऽमलं, दृष्ट्वा मे हृदि जायते मुनिपते! मोदो महाश्चर्यकृत् ॥६६।। यः स्वीकरोति मुनिनायक! तावकीनं, सङ्कल्पकल्पतरुकल्पपदारविन्दम् । तं संश्रयन्ति सतताखिलमङ्गलानि, सूरीशमुख्यविजयप्रभसद्गरिष्ठः(ष्ठ)! ॥६७।। भूभामिनीभालललाटवृत्ता-कारं मुखं ते गुरुराज! भाति । धात्रेव लावण्यरसस्य रक्षा-कृते कृतं स्थालमिदं विशालम् ॥६८॥ तपागणेशा बहवो बभूवु-स्तपागणे निर्जितवादिवृन्दाः । परं तपोमुख्यगुणैरशेषै-रत्यद्भुतस्त्वत्सदृशो न कोऽपि ॥६९।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org