SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १०९ यत्र राजपथसङ्गतैर्गजै-रङ्गजैरिव महापयोमुचाम् । गर्जिताङ्कशतडिद्विराजितैः, सिच्यते मदजलेन भूतलम् ॥४६।। यज्जवोद्धतहयालिदर्शन-त्रासभृद्रथहयानुवृत्तये । अम्बरे किमु रविर्धमत्ययं, व्यत्ययं व्रजति नैव शासि[तः?] ॥४७|| रम्भासौभाग्यदर्पप्रमथनपटुतारूपशृङ्गारसारप्रागल्भे(ल्भ्ये)न प्रियाणां युवहृदयभिदाऽव्यर्थशस्त्रश्रमेण । क्रीडामात्रप्रियेण स्मरनरपतिना सर्वसामन्तनीत्या, प्रायः सौराज्यभाजः सकलसुखनिधेः सर्वदा सेव्यमानात् ॥४८॥ यस्मिन् पुरे पौरजनोपकर्ता, दुर्जेयवैरिव्रजमानहर्ता । विराजते भानुरिव प्रतापी, महद्व(हाब)ली राजति स्याह-सक्कन्दरः ॥४९।। औदार्यधैर्याद्यनणुप्रधान-गुणौघधारी रिपुमानहारी । यथार्थनामा यवनाधिनाथ-भूपालचूडामणिरस्ति यत्र ॥५०॥ श्रीजैनसिद्धान्तविचारचारु-हद्वासनश्राद्धविराजमानात् । भूभामिनीभालललामभूताद् विद्यापुरः(र)स्याहपुरप्रधानात् ॥५१॥ महाप्रमोदामृतरत्नराशि-कल्लोललीलावहनेत्रमीनः । पीनप्रसर्पद्विनयेन भक्ति-चान्द्रीयप्रोल्लासितसच्चकोरः ॥५२॥ धूर्जटिसुतनयनमिता-वर्तेः किल पुलकपक्ष्मलोरस्कः । अभिवन्द्य तनोतितरां, विज्ञप्तिं तत्त्वविजयशिशुः ॥५३।। [त्रिभिः कुलकम्] कृत्यं चाऽत्र यथा प्राची-मुखताम्बूलसन्निभे । अम्भोजिनीमुखोल्लास-प्रावीण्यपटुरोचिषि ॥५४|| प्रीत्या रथाङ्गदम्पत्यो, रह:क्रीडैककारणे । लोकाक्षिमुद्रणोदन-तमोराशिनिवारणे ॥५५॥ सभायां भासमानायां, सभासारैर्महाजनैः । श्रीशत्रुञ्जयमाहात्म्यं(त्म्य)-वाचनं कर्म(ण)पावनम् ॥५६।। तृतीयाङ्गस्य स्वाध्यायं(यः), तमस्तोमनिषूदनम् । पठन-पाठनं चाऽपि, साधूनां योगवाहनम् ॥५७।। इत्यादिधार्मिककृत्यो-पधानादौ च कर्मणि । श्रीमत्पर्युषणाह्वाने क्रमप्राप्ते सुपर्वणि ॥५८।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy